SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६२१ परिशिष्टम् - ९ = साङ्केतिकशब्दपरिचयः क्र०सं० साङ्केतिक शब्द पूर्ण परिचय पृ०सं० १. अ० अष्टाध्यायी (पाणिनीया) ६,९,२५,१०३,११५, १५६,१५९,१६४,१६६, ३१४,४७७,४८३,४८६,४८८ ए०व० एकवचनम् ३१४,४५५,४८३ ३. कलाप० कलापव्याकरणम् ५९,८३ कात० उ० कातन्त्रोणादिः कात०प० कातन्त्रपरिशिष्टम् २,३२ कात० शि० सू० कातन्त्रशिक्षासूत्राणि २१५,२१६,२६१ का० परि० कातन्त्रपरिभाषावृत्तिः ६२,६७,१०१,१२८, १५१,१५६,१६५,१६७, २०८,२१६,२२६,२३९, २७७,२९९,३४३,४०६, ४३६,४६१,४६८.४७१,४७७ गो० ब्रा० गोपथब्राह्मणम् ४८४ ९. जै० जैनेन्द्रव्याकरणम्. ण०, णत्व० णत्वप्रकरणम् ४६८ दु० टी० दुर्गवृत्तिटीका प्रत्येक सूत्र पर १२. दु० वृ० दुर्गवृत्तिः प्रत्येक सूत्र पर प० म० ४८६ पस्पशा० (महाभाष्ये) पस्पशाह्निकम् ४८८ १५. पा० शि० पाणिनीयशिक्षा ४८८ पुरु० प० वृ० पुरुषोत्तमदेवीयपरिभाषावृत्तिः ५,८ १७. पृ० पृष्ठम् ४८६,४८८ १८. प्र० पु० प्रथमपुरुषः ३१४,४५५,४८३ ४८४ पदमञ्जरी
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy