SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६१० कातन्त्रव्याकरणम् ४०८ ४९ ३९० क्र०सं० विशिष्टशब्दादिकम् पृ० सं० क्र० सं० विशिष्टशब्दादिकम् पृ० सं० ७६६. विकल्प: १६७,३२९ ७८६. विभाषानिवृत्त्यर्थम् २७ ७६७. विकल्पेष्टिः १७० ७८७. विभाषैव ७६८. विकार: ३,३४६ ७८८. विमोहनम् २७५ ७६९. विकृतनिर्देशात् ४७५ ७८९. विलेखनम् ७७०. विकृतिः ३३८,४२५ ७९०. विलोडनम् ७७१. विक्षेपः १२०,२१६,४२६ ७९१. विवक्षया २७१ ७७२. विग्रहः २३०,२४४, ७९२. विवक्षा १०५,१०७,२९७, २६०,४१४ ३३३ ७७३. विचक्षणो विद्वान् १४२ ७९३. विशरणम् ८९,३५१ ७७४. विचित्रा हि सूत्रस्य १९६,२७४ ७९४. विशेष: कृतिः ७९५. विशेषणम् ११८,१२१,३७० ७७५. विद्यमानवचन: ४७९६. विशेषणविशेष्य-३६,६५,९६, ७७६. विदारणम् १६४,१६५,२४७, भावस्य कामचारत्वात् १५१,२१० ___२५८,३९५ ७९७. विशेषणार्थः ३७५,४५१ ७७७. विधि: ३२७९८. विशेषप्रतिपत्त्यर्थः ४७५ ७७८. विधूननम् १६७,१६८,२६७ ७९९. विशेषप्रतिपत्त्यर्थम् ४१९,४७७ ७७९. विपरिणामः १२५/ ८००. विशेषाः १३९,२५७ ७८०. विपरीतनियमः ११७,३७६, ८०१. विशेषातिदिष्टः ३४३ ३७८,४२०/८०२. विशेषावगमाय २६९ ७८१. विप्रतिषेधः ६३,४३६ ८०३. विशेषावस्थानम्. ८३ ७८२. विभक्तिप्रतिरूपकाश्च ३३९८०४. विषयसप्तमी ३६,३७,४०, निपाता: ४२,१०९,१२८,१३३, ७८३. विभक्तिविपरिणमः ६७ १४०,१५१,१५२,१९६, ७८४. विभागः ४० २८६,३८०,४५२,४७५ ७८५. विभाषा १५,१४४,२२५, ८०... विसन्धि: ४५४ २७१,३९०,३९२,४६१ ८०६. विसर्जनीयः ४३०
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy