SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् भ्यासः" (३ । ३ । ४) से पूर्ववर्ती ‘शु' की अभ्याससंज्ञा, “नाम्यन्तयोर्धानुविकरणयोर्गुणः'' (३। ५। १) से इकार को गुण एकार, अयादेश, “निमित्नात् प्रत्ययविकारागमस्थः सः षत्वम्'' (३। ८। २६) से सन्प्रत्ययघटित सकार को षकार, “ते धानवः'' (३। २। १६) से 'शुशावयिष' की धातुसंज्ञा तथा वर्तमानाविभक्तिसंज्ञक परस्मैपद-प्रथमपुरुष – एकवचन 'ति' प्रत्यय। सम्प्रसारणाभावपक्ष में शिव + इन्, वृद्धि, सन् , इडागम (श्वायि + इ + स), शिव को द्वित्व, अभ्यासादिकार्य तथा गुणादेश - शिश्वाययिषति। २. अशूशवत्, अशिश्वयत्। अट् + शिव + इन् + चण् + दि। श्वयन्तं प्रायुक्त। 'टु ओ शिव गतिवृद्ध्या :' (१। ६१६) धातु से इन् प्रत्यय, अद्यतनाविभक्तिसंज्ञक परस्मैपद-प्रथमपुरुष – एकवचन 'दि' प्रत्यय, अडागम, “श्रिद्रुनुकमिकारितान्नेभ्यश्चण् कतरि" (३। २। २६) से चण् प्रत्यय, सम्प्रसारण, वृद्धि (अशावि + चण्), 'शावि' को प्राप्त होने पर स्थानिवद्भाव होने से 'शु' को द्विर्वचन, “इन्यसमानलोपोपधाया:" (३। ५। ४४) से ह्रस्व, सन्वद्भाव, “दीर्घो लघो:'' (३। ३। ३६) से लघु उकार को दीर्घ ऊकार, तथा कारितसंज्ञक इन् प्रत्यय का लोप। सम्प्रसारणाभावपक्ष में 'श्वि + इन्; वृद्धि-श्वायि, दि, चण्, अट्, श्वायि के स्थान में 'शिव' को द्वित्व, अभ्यासादि कार्य, वलोप, ह्रस्व तथा कारितलोप होने पर 'अशिश्वयत्' रूप।। ५५२ । ५५३. ह्वयतेर्नित्यम् [३। ४।१३] [सूत्रार्थ] ‘सन्' तथा 'चण्' प्रत्ययों से सम्बद्ध कारितसंज्ञक इन् प्रत्यय के परे रहते ह्वेत्र' धातु को नित्य सम्प्रसारण होता है।। ५५३ । [दु० वृ०] ह्वयते: संश्चणार्यत् कारितं तस्मिन्नित्यं संप्रसारणं भवति। जुहावयिषति, अजूहवत्। द्विवचननिमित्ते कारितव्यवधान एव यथा स्याद् इति वचनम्, तेन ह्वायकयितुमिच्छति जिह्वायकयिषति, अजह्वायकदिति।। ५५३ [दु० टी०] ह्वयते० । किमर्थो योगविभाग इनि संश्चण्विषये यथा स्यात्। अन्यथा ह्वयतेरभ्यस्तस्य चेत्युच्यमाने ह्वाययते: कथं भवति, नैवम् । इदमपि ह्वयतेरेवाभ्यस्तं द्विवचनमनभ्यासस्यैकस्वरस्याद्यस्येति अवयवपक्षेऽपि ह्वयतेरेवाभ्यस्तं यस्य द्विर्वचनं तेन समुदायस्याभ्यस्तत्वात्। अथवा रूपाव्यतिरेकोऽत्र तिपा निर्देशात्, न त् अर्थाव्यतिरेकः। तेन ह्वयतेरेवाभ्यस्तत्वम्। अर्थाव्यतिरेके हि समाश्रीयमाणे 'जुहाव, जुहविथ' इत्यत्र स्यात्। जुहावयिषति, अजूहवदिति सिध्यति कारिते ह्वामात्ररूपत्वाद् रूपाव्यतिरेको युक्तः। जोहूयते, जुहूषतीत्यत्रापि सकारषकारो ह्वयत्यङ्गभूतौ तद्व्यपदेशताम् आपन्नो ह्वयतिग्रहणेन गृह्यते। अथवा रूपाव्यतिरेको नाश्रीयते सनो यकारस्यापि द्विवंचने प्राधान्याद् ह्वयतिनाऽ
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy