SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ५९३ २५६ १८०२४. १६३| २७. २१४ २९ परिशिष्टम् - ६ = विशिष्टशब्द-वचनानि क्र० सं० विशिष्टशब्दादिकम् पृ० सं० | क्र०सं० विशिष्टशब्दादिकम् पृ०सं० अकर्मका अपि हि २१. अधिकारस्येष्टत्वात् २२, धातवः २८३,४२६ अकिञ्चित्करमेव २२. अधिशयनम् २६३ अकृतव्यूहाः कौमाराः अध्ययनम् ४४ अक्षरयोजना अनभिधानमेव १३८ अक्षरविपर्ययः २१० २५ अनभिधानात् ४४,२४१ अगतिकानां गतिरियम् अनर्थकम् १५२,२३४,४५९ अगुणकार्यम् अनवकाशम् २२५ अगुणत्वम् अनादरः २९७ अगुणार्थः अनित्यः अगुणार्थम् १८४ अनित्यत्वम् अग्निसंयोगः ३४६ अनित्यम् अग्नीयते अनित्यार्थम् ३५४ अघोषः अनिर्दिष्टार्थाः १०६ अङ्गीकारवादः अनुक्तसमुच्चयार्थः १५ अतद्भावात् अतिप्रतिषेधः अनुक्तसमुच्चयार्थत्वात् ९०,९८ अत्रायमर्थः अनुनासिकलोपः ३१२ अनुपपत्ति: २०९ अदनम् अदर्शनम् अनुपसृष्टस्य अद्यतनी २६,१०१.११०, ३९. अनुबन्धः ३७, १६०,४८२ १२७,१३२,१३६.१७३, ४०. अनुवृत्तिः ११७,१५५, २२७,३६३,४०६, .२४४,३८२ ४११,४५१.४६१ ४१. अनुशिष्टिः २२४,४५० wwww ک که ره که و ११६/३१. ४८३/ Gm १६५ ३९४/३४. ४१५/३५. ४५९/३६. १२९/३७. १०७/३८. ११७
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy