SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ क्र०सं० १. २. ३. ४. ५. ६. ७. ८. १०. ११. १२. १३. १४. १५. ९६. परिशिष्टम् - ४ = श्लोक - श्लोकांशसूची श्लोकवचन अनात्मनेपदस्थात्तु वृतादेरिड् न स्यं सनि । श्वस्तन्यां च कृपेर्नैव कृतादेर्वाऽपि संऽसिचि ॥ अलिभिरलाभि सदङ्गनागणस्य (माघ ० ) । अस्त्रैः संविव्ययुर्देहान् वाहनान्यधिशिश्यिर ( भट्टि० ) । इतीव वाचां निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः । इनो लोपस्तु दुर्ल'भ: (दुर्गवृत्तिः) । उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । ऋदवृङ्वृञां सनीड् वा स्यादात्मने च सिजाशिषोः । संयोगादेर्ऋतो वाच्यः सुडसिद्धो बहिर्भवः ।। ऋदवृङ्वृञोऽपि वा दीघों न परीक्षाशिषोरिटः । न परस्मै सिचि प्रांक्त इति योगविभञ्जनात् ॥ ओषध्यः फलपाकान्ता: ( अमरकोशः ) | ततोऽभ्यगाद गाधिसुतः ( भट्टिकाव्य ) । तामुपैहि महाराज! शग्णं परमेश्वरीम् (दु०म० १३।४ ) । ५८७ पृ० सं० ३९६ २०२ ३८ ४५९ ४४५ २७१, २७२ खमुवुर्वसुधामृयुः ( भट्टिकाव्य ) । चिक्रंसया कृत्रिमपत्रिपते: ( माघकाव्य ) । जातिस्तु पुंवत् क्वचिदायियोगे ( उमापतिसंन) | जुगुप्सतस्मैनमदुष्टभावं मैवं 'भवानक्षतसाधुवृत्तः। इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसुनोः || ज्ञश्चेत्यस्मिन् जाकरणं किमर्थ ज्ञो जो लुक म्याच्चेति कृतेऽपि सिद्धिः (उमापतिः) । १७०, ३९२ ३९४ ३३५ १६ ३७८ ३३५ ४५८ ४५९ ७६ १३३ १९०
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy