SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५४४ कातन्त्रव्याकरणम् गौरवम् पा० अचि श्नुधातुध्रुवां ६।४।७७ उवङादेश: लाघवम् वोरियडुवङो ५८६. का० मनोरनुस्वारो घुटि २।४।४४ अनुस्वारादेशः साम्यम् पा० नश्चापदान्तस्य झलि ८।३।२४ अनुस्वारादेशः साम्यम् ५८७. का० मन्यकर्मणि चानादरेऽ प्राणिनि २।४।२५ द्वितीयाचतुर्थीविभक्त्यौ साम्यम् ___पा० मन्यकर्मण्यनादरे विभाषाऽप्राणिषु २।३।१७ द्वितीयाचतुर्थीविभक्त्यौ साम्यम् ५८८. का० मजो मार्जिः ३।८।२३ मार्जिरादेश: लाघवम पा० मृजेर्वृद्धिः, उरण रपर: ७।२।११४ वृद्धि:,रपरत्वम् १।११५१ ५८९. का० मस्जिनशोधुटि ३५।३१ नकारागम: लाघवम् पा० मस्जिनशोझलि ७।१।६० नुमागमः गौरवम् ५९०. का० मानुबन्धानां ह्रस्वः ३।४।६४ उपधाह्रस्व: साम्यम् पा० मितां ह्रस्वः ६।४।९२ उपधाह्रस्व: साम्यम् ५९१. का० मान्वधदान्शान्भ्यो ३।२।३ सन्प्रत्ययोऽभ्यासे- साम्यम् दीर्घश्चाभ्यासस्य कारदीर्घश्च पा० मान्वधदान्शान्भ्यो ३।१६ सन्प्रत्ययोऽभ्यासे- साम्यम् दीर्घश्चाभ्यासस्य कारदीर्घश्च ५९२. का० मायोगेऽद्यतनी ३।१।२२ अद्यतनीविभक्ति- अन्वर्थता विधानम् पा० सज्ञाभावः। “माङि लुङ्' (३।३।१७५ )इत्यादौ लुङ्लकारप्रयोगः कृत्रिमता ५९३. का० मास्मयोगे हस्तनी च ३।१।२३ शस्तनी-अद्यतनी- अन्वर्थता विभक्तिविधानम् पा० सञ्ज्ञाभाव:, “स्मोत्तरे लङ् च'' (३।३।१७६) इत्यादौ कृत्रिमता लङ्लकारव्यवहारः ५९४. का० मिदेः ३/५/८ गुणादेशः साम्यम् पा० मिदर्गणः ७।३।८२ साम्यम ५९५. का० मीनातिमिनोतिदीङां । ३।४।२१ आकारादश: . लाघवम् गुणवृद्धिस्थाने पा० मानातिमिनोतिर्दाङ ल्यपि च ६।१।५० आकारादेश: गौरवम् ५९६. का० मुचादेरागमो नकार: स्वरादनि० ३।५।३० । नकारागम: लाघवम् पा० श मचादीनाम् ७।१।७९ नुमागमः ५९७. का० मुहादीनां वा २१३।४९ गकारादश: साम्यम् ____ पा० वा द्रुहमुहष्णुहष्णिहाम् ८।२।२३ साम्यम् ५९८. का० मोऽनुस्वारं व्यञ्जने १।४।१, अनुस्वारादेशः साम्यम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy