SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ५४२ कातन्त्रव्याकरणम् गौरवम् ५६०. का प्रयोगतश्च ३।१।१७ शिष्टव्यवहारानुसारं संक्षेप: विभक्तिप्रयोग: पा० यावत् पुरानिपातयोर्लट्-लिङ् ३।३।४-९ षट् सूत्राणि विस्तर: चोर्ध्वमौहर्तिके ५६१ का० प्वादीनां ह्रस्वः ३।६।८३ हृम्वादेश: साम्यम् पा० प्वादीनां ह्रस्वः ७।३।८० ह्रस्वादेश: साम्यम् ५६२. का० बहुवचनममी १।३।३ प्रकृतिभाव: लाघवम् पा० अदसो मात्, प्लुतप्रगृह्या १!१।१२ प्रगृह्यसंज्ञा, अचि नित्यम् ६।१।१२, प्रकृतिभावश्च ५६३. का० बहुव्रीही २।१।३, सर्वनामकार्याभावः ।। साम्यम् पा० न बहवीहो १।१।२९ सर्वनामसंज्ञाभाव: साम्यम् ५६४. का० बाह्वादेश्च विधीयते २।६।६ इण् प्रत्ययः साम्यम् पा० बाह्वादिभ्यश्च ४।१।९६ इञ् प्रत्यय: साम्यम् ५६५. का० ब्रुव ईड् वचनादिः ३।६।८८ ईट्-आगमः साम्यम् पा० ब्रुव ईट ७।३।९३ ईट-आगमः साम्यम् ५६६. का० ब्रुवो वचिः ३।४।८८ वचि-आदेश: साम्यम् पा० ब्रवो वचि: २।४।७३ वचि-आदेश: साम्यम ५६७. का० भवतेरः ३।३।२२ अकारादेश: माम्यम् पा० भवतेर: ७।४।७३ अकारादेशः साम्यम ५६८. का० भवतो वादेरुत्वं संबुद्धौ २।२।६३ उकारादेशः औचित्यम् पा० सूत्राभाव: ५६९. का भविष्यति भविष्यन्त्याशी:- ३।११५ भविष्यन्ताप्रनिवि पनिविधानम् वस्तन्यः पा० लूट शेषे च,आशिषि लिङ्लाटो. ३।२।१३. लट-आदि अनद्यतने लुट १७३.१५ ५७०. का० भावकर्मणोश्च २२० इच् प्रत्ययः साम्याम पा० चिण भावकर्मणाः ३।१।६६ चिण प्रत्यय: साम्यम् ५७१. का० भाषितपुंस्कं पुंवदायौ ३।६।६१ पंवदभावः लाघवम् पा० क्यङ्मानिनोच ६।३।२६ पंवदभाव: गौग्वम् ७२. का० भाषितपुंस्कं पुंवद् वा २।२।१४ पंवदभाव: उत्कर्ष: पा० तृतीयादिषु भाषितम्कं ७।१।७४ पंवदभाव: अपकर्ष: पुंवद गालवस्य
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy