SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५३८ कातन्त्रव्याकरणम् गौरवम् ५०५. का० नावस्तार्ये विषाद् वध्ये तुलया०२।६।९ यप्रत्ययः लाघवम् पा० नोवयोधर्मविषमूल० --- तत्र साधुः ४।४।११-१८ यप्रत्ययः ५०६. का निजिविजिविषां गुणः ३।३।२३ गुणादेश: साम्यम् सार्वधातुके पा० निजां त्रयाणां गुणः श्लौ ७।४।७५ गुणादेश: साम्यम् ५०७. का० नित्यं शतादेः २।६।२२ तमट् प्रत्ययः लाघवम् पा० तस्य पूरणे डट, नित्यं ।२।४८. डट् प्रत्ययः गौरवम् शतादिमासार्द्ध० तमट-आगमश्च ५०८. का० निमित्तात् प्रत्ययविकारा- ३।८।२६ षकारादेशः साम्यम गमस्थः सः पा० आदेशप्रत्यययोः ८।३।४९ षकारादेशः साम्यम् ५०९. का० नियो डिराम् २।१।७७ आमादेश: साम्यम् पा० डेराम् नद्याम्नीभ्यः ७।३।११६ आमादेश: साम्यम् ५१०. का० निर्धारणे च २।४।३६ षष्ठीसप्तमीविभत्तयो साम्यम् ____ पा० यतश्च निर्धारणम् २।३।४१ षष्ठीसप्तमीविभत्तयौ साम्यम् ५११. का० नुः ष्वादेः ३।२।३४ नु-प्रत्यया साम्यम् विकरणसंज्ञा च पा० ष्वादिभ्यः श्नुः ३११।७३ श्नुविकरण: साम्यम् ५१२. का० नृ वा २।३।२८ दीदिश: साम्यम पा० नृ च ६।४।६ दीर्घादेश: साम्यम ५१३. का० नेटि रधेरपरोक्षायाम्। ३।५।३३ नकारागमनिषेधः साम्यम् पा० नेट्यलिटि रधेः ७।१।६२ नकारागमनिषेधः साम्यम् ५१४. का० नोऽन्तश्चछयोः शकारमनुस्वार ० १।४।८ अनुस्वारपूर्वक- लाघवम् शकारादशः पा० नश्छव्यप्रशान्,अत्रानुनासिक:० . ८।३।७.२.४.रुत्वादय गौरवम् अनुनासिकात्०,खरवसानयो, १५.३४: आदशा: विसर्जनीयस्य सः. स्तोः ४।४० चुना चुः ५१५. का० नोर्वकारो विकरणस्य ३।४।६० वकारादेश: गौरवम् पा० हुश्नुवोः सार्वधातुके ६।४।८७ वकारादेश: ५१६. का० नोर्विकरणस्य ३।४। ६ उवादेशः गौरवम् लाघवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy