SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५३४ कातन्त्रव्याकरणम् साम्यम गौरवम् साम्यम् ४४९. का० धातोश्च हेतौ ३।२।१० इन् प्रत्ययः ।। साम्यम् कारितसंज्ञा च पा० हेतुमति च ३।१।२६ णिच् प्रत्ययः ४५०. का० धातोस्तृशब्दस्याऽऽर २११।६८ आर्-आदेश: लाघवम् पा० ऋतो ङिसर्वनामस्थानयोः, ७।३।१०. गुणो रपरत्वं उरण रपरः, अपतृन्तृचस्वसृ० १।११५१; दीर्घादशश्च ६।४।११ ४५१. का० धात्वादेः षः सः ३।८।२४ सकारादेश: साम्यम् पा० धात्वादे: षः सः ६।१।६४ सकारादेश: साम्यम् ४५२. का० घुटश्च धुटि ३।६।५१ सिच्प्रत्ययलोपः साम्यम् पा० झलो झलि ८।२।२६ सिच्प्रत्ययलोपः साम्यम् ४५३. का० धुटां तृतीयः २।३।६० वर्गीयतृतीयवर्णादेश: साम्यम् पा० झलां जश् झशि ८।४।५३ जश्त्वम् साम्यम् ४५४. का० धुटां तृतीयश्चतुर्थेषु ३।८।८. तृतीयवर्णादेशः साम्यम् पा० झलां जश् झशि ८।४।५३ जश्त्वम् ४५५. का० धुटि बहुत्वे त्वे २।१।१५. एकारादेशः साम्यम् पा० बहुवचने झल्येत् ७।३।१०२ एकारादेशः साम्यम् ४५६. का० धुटि हन्तेः सार्वधातुके ३।४।४६ नलोपः साम्यम् पा० अनुदात्तोपदेशवनति- ६।४।३७ नलोपः साम्यम् तनोत्यादीनाम् ४५७. का०धुट्स्वराद् घुटि नुः ।२।११ नु-आगम: लाघवम् पा० नपुंसकस्य झलचः ७१।७२ नुमागमः गौरवम् ४५८. का० धुव्यञ्जनमनन्तःस्थानुनासिकम् २।१।१३ धुट संज्ञा कृत्रिमसाम्यम् पा० सज्ञासूत्राभावः, झलप्रत्या धुट संज्ञा कृत्रिमसाम्यम् हारस्य व्यवहारो दृश्यते । ४५९. का० घूमीणात्योः ३।६।२४ नकारागमः पा० धृप्रीोर्नुग् वक्तव्यः (७।३।३७ का० वृ०) नुगागमः साम्यम् ४६०. का० ध्मो घमः ३।६।७२ धम-आदेश: अर्थलाघवम् पा० पाघ्राध्मास्थाम्नादाणदृश्यति० ७।३।७८ धम-आदेशः सूत्रलाघवम् ४६१. कान कवतेचक्रीयिते ३।३।१४ चवदेशनिषेधः साम्यम् पा० न कवतेर्यङि ७।४।६३ चवर्गादेशनिषेधः साम्यम् साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy