SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-२ ५२७ पा० तदस्यास्त्यस्मिन्निति मतुप्, ५।२।९४.९५, ‘मतुप्-विन्-इन्-' गौरवम् रसादिभ्यश्च, तप:सहस्राभ्यां १०२,११५, प्रत्ययाः विनीनी ----- | ११६ ३६१. का तनादेरुः ३।२।३७ उ-विकरण: साम्यम् पा० तनादिकृञ्भ्य उ: ३।१७९ उ-विकरण: साम्यम् ३६२. का० तव मम सि २।३।१३ तव-ममादेशो लाघवम् पा० तव मम ङसि, ङसोऽश्, ७।१।२७; तव-मम-अश् गौरवम् शेष लोपः २८० लोपादेशा: ३६३. का० तवर्गश्चटवर्गयोगे चटवौँ २।४।४६ चटवर्गादेशी लाघवम् पा० स्तोः श्चुना श्चुः, ष्टुना टुः ८।४।३९,४० चटवर्गादेशौ गौरवम् ३६४. का० तवर्गस्य षटवर्गाट् टवर्गः ३।८।५ टवर्गादेश: साम्यम् पा० ष्टुना ष्टुः ८।४।४१ टवर्गादेश: साम्यम् ३६५. का० तस्मात् परा विभक्तयः २।१२ स्यादिविभक्तिविधानम् साम्यम् पा० प्रत्ययः, परश्च ३।१।१,२ सुतिविधिनियमः साम्यम् ३६६. का० तस्माद् भिस् भिर् २।३।३८ भिरादेशः साम्यम् पा० नेदमदसोरको: ७१।११ ऐसादेशनिषेधः साम्यम् ३६७. का० तस्मात्रागमः परादिरन्तश्चेत् ३।३।१९ नकारागमः उत्कर्षः संयोगः पा० तस्मात्रुड् द्विहल: ७।४।७१ नुडागमः अपकर्षः ३६८. का० तस्य च २।३।३३ सकारादेश: साम्यम् पा० तदो: स: सावनन्त्ययोः ७।२।१०६ सकारादेश: ३६९. का तहोः कुः २।६।३३ कु-आदेश: साम्यम् पा० कु तिहोः ७।२।१०४ कु-आदेश: साम्यम् ३७०. का० तादयें २।४।२७ चतुर्थीविभक्तिः उत्कर्षः पा० चतुर्थीविधानम्-तादयें उपसंख्यानम् २।३।१३-वा० चतुर्थीविभक्तिः अपकर्षः ३७१. का० तासां स्वसंज्ञाभिः कालविशेषः३।१।१६ विभक्तिग्रहणम् विशेषनिर्देश: पा० एतादृशनिर्देशाभावः- वर्तमाने लट्, परोक्ष लिट' ३।२।१२३, ११५ इत्यादिसूत्राणि ३७२. का० तिर्यक तिरश्चिः २।२।५० तिरश्चि' आदेश: लाघवम् ___पाल अचः, तिरसस्तिर्यलोपे ६।४।१३८ अलोपः, तिर्यादे- गौरवम् ३।९४ शाभावः ३७३. का० तिष्ठतेरित् ३।५।४७ इत्त्वम् साम्यम साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy