SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-२ ५१९ २५१. काकवर्गस्य चवर्गः: पा० कुहोश्चः २५२. का० का त्वीषदर्थेऽक्षे पा० का पथ्यक्षयोः, ईषदर्थे ३।३।१३ चवर्गादेश: ७।४।६२ चवर्गादेश: २।५।२५ कोः कादेशः ६।३।१०४, को: कादेश: उत्कर्षः अपकर्षः लाघवम् गौरवम् साम्यम् २५३. का० कादीनि व्यञ्जनानि १।१।९ व्यञ्जनसंज्ञा अन्वर्थता पा० व्यञ्जनसञ्ज्ञासूत्राभाव: हलप्रत्याहारः कृत्रिमता २५४. का० काम्य च ३।२।६ काव्ययिन् प्रत्ययौ साम्यम् पा० काम्यच्च ३१११९ काम्यच्-क्यचप्रत्ययौ साम्यम् २५५. का० कारयति यः स हेतुश्च २।४।१५ हेतुसंज्ञा साम्यम् पा० तत्प्रयोजको हेतुश्च १।४।५५ हेतुसंज्ञा साम्यम २५६. का० कारितस्यानामिड् विकरणे ३।६।४४ इन् प्रत्ययलोप: साम्यम् पा० णेरनिटि ६।४।५१ णिच्प्रत्ययलोपः २५७. का० कारिते च संश्चणोः ३।४।१२ सम्प्रसारणम् साम्यम पा० णो च संश्चङोः ६।१।३१ सम्प्रसारणम् साम्यम् २५८. का० कार्याववावावादेशावोकारौ० २।६।४८ अवावादेशी साम्यम् ___पा० वान्तो यि प्रत्यये ६।१७९ अवावादेशौ साम्यम् २५९. का० कालभावयोः सप्तमी २।४।३४ सप्तमीविभक्तिः साम्यम पा० यस्य च भावेन भावलक्षणम् २।३।३८ सप्तमीविभक्तिः साम्यम् २६०. काकाले ३।१।१० अधिकार: पा० परोक्षे लिट्, वर्तमाने लट् ३।२।११५, विधानम् अपकर्षः उत्कर्षः १२३ २६१. का. काले किंसर्वयदेकान्येभ्य एव दा२।६।३४ दाप्रत्ययः पा० सर्वैकान्यकिंयत्तद: काले दा ५।३।१५ दाप्रत्ययः २६२. का०किमः २।६।३१ हप्रत्यय: पा० वा ह चच्छन्दसि ५।३।१३ हप्रत्ययः २६३. का०किम् कः २।३।३० किम: कादेश: पा० किम: क: ७।२।१०३ किम: कादेश: २६४. का० कुमादेरायनः स्मृतः । २।६।३ आयनणप्रत्यय: पा० गोत्रे कुादिभ्यश्फञ्, ४।१।९८, फञ्प्रत्यय: आयनेयीनी० ७।१।२ आयनादेशश्च साम्यम् साम्यम् उत्कर्षः अपकर्षः साम्यम् साम्यम् लाघवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy