________________
५१४
कातन्त्रव्याकरणम्
साम्यम्
साम्यम्
साम्यम्
पा० लोपश्चास्यान्यतरस्यां म्वोः ६।४।१०७ उकारलोप: साम्यम् १८१. का० उकाराच्च
३।४।३४ हिप्रत्ययलोपः स्पष्टावबोध: पा० उतश्च प्रत्ययादसंयोगपूर्वात् ६।४।१०६ हिप्रत्ययलोप: लाघवम् १८२. का० उतोऽयुरुणुस्नुक्षुक्ष्णुवः ३७।१५ इडागमनिषेध: लाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः गौरवम् १८३. का० उतो वृद्धिर्व्यञ्जनादौ गुणिनि ३।६।८४ वृद्ध्यादेश:
सार्वधातुके पा० उतो वृद्धिलुकि हलि ७।३।८९ वृद्ध्यादेशः साम्यम १८४. का० उत्वं मात्
२।३।४१ उवर्णादेश: पा० अदसोऽसेर्दादु दो म: ८।२८० उवर्णादेश: साम्यम् १८५. का० उदङ् उदीचिः
२।२।५१ उदीचि-आदेश: साम्यम् पा० उद ईत्
६।४।१३९ ईकारादेश: १८६. का० उपमानादाचारे
३।२७ यिन्प्रत्ययः साम्यम् पा० उपमानादाचारे
३।१।१० क्यच्प्रत्यय: साम्यम् १८७. का० उपमाने वतिः
२।६।१२ वतिप्रत्ययः लाधवम् पा० तेन तुल्यं क्रिया चेद् वतिः, ५।१।११५- वतिप्रत्ययः गौरवम्
तत्र तस्येव, तदहम्, उपसर्गा- ११८
च्छन्दसि० १८८. का० उभयेषामीकारो व्यञ्जनादावदः ३।४।४३ ईकारादेश: साम्यम् पा० ई हल्यघोः
६।४।११३ ईकारादेश: साम्यम् १८९. का० उमकारयोर्मध्ये १।५७ उकारादेश: साम्यम्
पा० अतो रोरप्लुतादप्लुते ६।१।११३ उकारादेश: साम्यम् १९०. का० उरोष्ठ्योपधस्य च, उरण रपरः ३।५।४३, उरादेश: लाघवम्
७।१।१०२ पा० उदोष्ठ्यपूर्वस्य
१।१।५१ उत्वं रपरत्वं च गौरवम् १९१. का० उवर्णस्त्वोत्वमापाद्यः २।६।४६ ओकारादेशः स्पष्टावबोध: पा० ओर्गुण:
६।४।१४६ गुणादेश: - बोधे गौरवम् १९२. का० उवर्णस्य जान्तस्थापवर्गपर- ३।३।२७ इकारादेश: साम्यम्
स्यावणे पा० ओ: पुयण्ज्यपरे ७।४।८० इकारादेश: साम्यम् १९३. का० उवर्णान्ताच्च
३।७।३२ इडागमनिषेध: साम्यम् पा० सनि ग्रहगुहोश्च ७।२।१२ इडागमनिषेधः साम्यम् १९४. का० उवणे ओ
१।२।३ ओकारादेश उवर्ण- उत्कर्षः
लोपश्च ।