SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५१४ कातन्त्रव्याकरणम् साम्यम् साम्यम् साम्यम् पा० लोपश्चास्यान्यतरस्यां म्वोः ६।४।१०७ उकारलोप: साम्यम् १८१. का० उकाराच्च ३।४।३४ हिप्रत्ययलोपः स्पष्टावबोध: पा० उतश्च प्रत्ययादसंयोगपूर्वात् ६।४।१०६ हिप्रत्ययलोप: लाघवम् १८२. का० उतोऽयुरुणुस्नुक्षुक्ष्णुवः ३७।१५ इडागमनिषेध: लाघवम् पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः गौरवम् १८३. का० उतो वृद्धिर्व्यञ्जनादौ गुणिनि ३।६।८४ वृद्ध्यादेश: सार्वधातुके पा० उतो वृद्धिलुकि हलि ७।३।८९ वृद्ध्यादेशः साम्यम १८४. का० उत्वं मात् २।३।४१ उवर्णादेश: पा० अदसोऽसेर्दादु दो म: ८।२८० उवर्णादेश: साम्यम् १८५. का० उदङ् उदीचिः २।२।५१ उदीचि-आदेश: साम्यम् पा० उद ईत् ६।४।१३९ ईकारादेश: १८६. का० उपमानादाचारे ३।२७ यिन्प्रत्ययः साम्यम् पा० उपमानादाचारे ३।१।१० क्यच्प्रत्यय: साम्यम् १८७. का० उपमाने वतिः २।६।१२ वतिप्रत्ययः लाधवम् पा० तेन तुल्यं क्रिया चेद् वतिः, ५।१।११५- वतिप्रत्ययः गौरवम् तत्र तस्येव, तदहम्, उपसर्गा- ११८ च्छन्दसि० १८८. का० उभयेषामीकारो व्यञ्जनादावदः ३।४।४३ ईकारादेश: साम्यम् पा० ई हल्यघोः ६।४।११३ ईकारादेश: साम्यम् १८९. का० उमकारयोर्मध्ये १।५७ उकारादेश: साम्यम् पा० अतो रोरप्लुतादप्लुते ६।१।११३ उकारादेश: साम्यम् १९०. का० उरोष्ठ्योपधस्य च, उरण रपरः ३।५।४३, उरादेश: लाघवम् ७।१।१०२ पा० उदोष्ठ्यपूर्वस्य १।१।५१ उत्वं रपरत्वं च गौरवम् १९१. का० उवर्णस्त्वोत्वमापाद्यः २।६।४६ ओकारादेशः स्पष्टावबोध: पा० ओर्गुण: ६।४।१४६ गुणादेश: - बोधे गौरवम् १९२. का० उवर्णस्य जान्तस्थापवर्गपर- ३।३।२७ इकारादेश: साम्यम् स्यावणे पा० ओ: पुयण्ज्यपरे ७।४।८० इकारादेश: साम्यम् १९३. का० उवर्णान्ताच्च ३।७।३२ इडागमनिषेध: साम्यम् पा० सनि ग्रहगुहोश्च ७।२।१२ इडागमनिषेधः साम्यम् १९४. का० उवणे ओ १।२।३ ओकारादेश उवर्ण- उत्कर्षः लोपश्च ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy