SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ गौरवम् परिशिष्टम्-२ ५०३ ३५. का० अनन्तो घुटि २।२।३६ अन्-आदेश: लाघवम् पा० इतोऽत् सर्वनामस्थाने, ७।१।८६, 'अ-न्थ' आदेशो गौरवम् थो न्थः ८७ ३६. का० अनव्ययविसृष्टस्तु सकारं २।५।२९ सकारादेश: लाघवम् कपवर्गयोः पा० विसर्जनीयस्य सः, सोऽपदादो, ८।३।३४, सकारादेशः गौरवम् नमस्पुरसोर्गत्यो:- इडाया वा ३८, ४०-५४ ३७. का० अनि च विकरणे ३।५।३ गुणादेश: लाघवम् पा० सार्वधातुकार्धधातुकयोः, ७।३।८४, गुणादेश: गन्तलघूपधस्य च ८६ ३८. का० अनिडेकस्वरादातः ३!७।१३ इडागमनिषेधः अर्थलाघवम् पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः शब्दलाघवम् ३९. का० अनिदनुबन्धानामगुणेऽनुषङ्गलोप: ३।६।१ अनुषङ्गलोपः साम्यम् पा० अनिदितां हल उपधायाः क्ङिति ६।४।२४ नकारलोप: साम्यम् ४०. का० अनुनासिका ङञणनमाः १।१।१३ अनुनासिकसंज्ञा साम्यम पा० मुखनासिकावचनोऽनुनासिकः १।१।८ अनुनासिकसंज्ञा साम्यम् ४१. का० अनुपदिष्टाश्च १।३।४ प्रकृतिभावः वैशिष्ट्यम् पा० प्लुतप्रगृह्या अचि नित्यम् ६।१।१२५ प्रकृतिभावः सामान्यम् ४२. का० अनुषङ्गश्चाक्रुञ्चेत् २।२।३९ अनुषङ्गलोपः वैशिष्ट्यम् पा० नकारलोपो नापेक्ष्यते 'विद्वस्' इत्यादिप्रातिपदिकेषु नकाराभावात्। ४३. का० अनेकाक्षरयोस्त्वसंयोगाद् यवौ २।२।५९ 'य-व्' आदेशौ स्पष्टता पा० एरनेऽकाचोऽसंयोगपूर्वस्य ६।४।८२ यणादेश: व्याख्यापेक्षा ४४. का० अन्चेरलोपः पूर्वस्य च दीर्घः २।२।४८ अकारलोप- सूत्रलाघवम् दीर्घादेशौ पा० अचः, चौ ६।४।१३८ अकारलोप- सूत्रसंख्या६।३।१३८ दीर्घादेशौ गौरवम् ४५. का० अन्जेः सिचि ३।७।८ इडागमः साम्यम् पा० अजे: सिचि ७।२।२१ इडागम: ४६. का० अन्तःस्था यरलवाः १।१।१४ अन्तस्थासंज्ञा अन्वर्थता पा० सज्ञासूत्राभाव: यणप्रत्याहार: कृत्रिमता ४७. का० अन्तस्थो डे !ः २।६।१५ थ'-आगमः साम्यम् साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy