SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ ४९३ ४७ ४८ प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि । रषृवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि । स्त्रियामादा'" । नदाद्यन्चिवाव्यन्स्यन्तृसखिनान्तेभ्य ई५० । ईकारे स्त्रीकृतेऽलोप्यः ५९ । स्वरो ह्रस्वो नपुंसके ५२ । सूत्रसंख्या २८५+५२=३३७ पञ्चमः पादः [समासः ] नाम्नां समासो युक्तार्थः । तत्स्था लोप्या विभक्तयः २ । १ यत्सुभोः ४ ।। १। प्रकृतिश्च स्वरान्तस्यः । व्यञ्जनान्तस्य पदे तुल्याधिकरणे विज्ञेयः ६ १० संख्यापूर्वी द्विगुरिति ज्ञेयः । विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च' ।।३। स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । तान्यन्यस्य पदस्यार्थे बहुव्रीहिः ९ । विदिक् तथा ।।४। द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत् १ । अल्पस्वरतरं तत्र पूर्वम् १२ । यच्चार्चितं द्वयोः १३ पूर्वं वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते I स नपुंसकलिङ्गं स्यात् ५। द्वन्द्वैकत्वम् १६ । तथा द्विगो: १७ ।।६। पुंवद् भाषितपुंस्कानूङपूरण्यादिषु तुल्याधिकरणे । कर्मधारयसंज्ञे तु ।।५। ४ स्त्रियाम् । .१८ आकारो महतः कर्मधारयः ५ । ७ तत्पुरुषावुभौ ।। २। संज्ञापूरणीकोपधास्तु पुंवद्भावो कार्यस्तुल्याधिकरणे पदे २९ ।। ८ । 1 २२ नस्य 1 ।।९। लोप्यः तत्पुरुषे 1 स्वरेऽ ऽक्षरविपर्ययः २३ को: कत्२४। का त्वीषदर्थेऽ क्षे २५ । पुरुषे तु विभाषया २६ याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् । ह्रस्वस्य दीर्घता २८ । अनव्ययविसृष्टस्तु सकारं कपवर्गयोः २९ ।। १० । २७ षष्ठः पादः [ तद्धितः ] सूत्रसंख्या ३३७+२९=३६६ न‍ ।।७। विधीयते २० वाऽणपत्ये' । ण्य गर्गादे: २ । कुञ्जादेरायनण् स्मृतः । त्र्यत्र्यादेरेयण् । इणत: ५ । बाह्रादेश्च विधीयते ।। ५ । ६
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy