SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४७८ कातन्त्रव्याकरणम् ३. अन्यथा लुकीति कृतेऽदर्शनमात्रं मन्यमानः सिचो लोपोऽपि न प्रत्ययकृतमिति मन्यते (वि० प०)। [रूपसिद्धि] १. अङ्गाः । अङ्ग + अण् - लुक् । अङ्गस्यापत्यानि । 'अङ्ग' शब्द से “वाऽणपत्ये' (२।५।१) सूत्र द्वारा 'अण्' प्रत्यय, “रूढानां बहुत्वेऽस्त्रियामपत्य-प्रत्ययस्य'' (२।४।५) से उसका लुक् तथा प्रकृत सूत्र द्वारा प्रत्ययलक्षण का अभाव । इससे "स्वरादीनां वृद्धिरादेः' (३।८।१७) से आदिवृद्धि नहीं होती है। २-३. वङ्गाः । वङ्गस्यापत्यानि । कलिङ्गाः । कलिङ्गस्यापत्यानि । 'अङ्ग-वङ्ग' शब्दों से अण् प्रत्यय का लुक् तथा प्रत्ययलक्षण का अभाव । ४. पञ्च । पञ्चन् + जस्, शस् । “संख्याया: ष्णान्तायाः' (२।१।७५) से जस्शस् प्रत्ययों का लुक् तथा प्रकृत सूत्र से प्रत्ययलक्षण का अभाव । ५. कति । कति + जस्, शस् । “कतेश्च जस्शसोलुंक्” (२।१७६) से जस्शस् प्रत्ययों का लुक् तथा प्रत्ययलक्षण का अभाव । ६. दुग्धे । दुह् + अन्लुक् + ते । 'दुह प्रपूरणे' (२।६१) धातु से वर्तमानासंज्ञक प्र० पु०-ए० व० 'ते' प्रत्यय, अकिरण, उसका लुक, प्रत्ययलक्षण के निषेध से गुणाभाव, “दादेर्घः" (३१६५७) से हकार को घकार, “घढधभेभ्यस्तथो?ऽध:' (३।८।३) से तकार को धकार तथा “धुटां तृतीयश्चतुर्थेषु' (३।८।८) से घकार को गकारादेश । ७. स्तुते । स्तु + अन्लुक् + ते । 'ष्टुञ् स्तुतौ' (२।६५) धातु से वर्तमानासंज्ञक आत्मनेपद-प्र० पु०-ए० व० 'ते' प्रत्यय, अन् विकरण, उसका लुक् तथा प्रत्ययलक्षण के अभाव से गुणनिषेध ।।८४९। ८५०. स्वरविधिः स्वरे द्विवचननिमित्ते कृते द्विर्वचने [३।८।३०] [सूत्रार्थ) द्विर्वचननिमित्तक स्वरादिप्रत्यय के परे रहते प्रकृति से पूर्व अथवा पश्चात् द्विवचन करने पर परवर्ती स्वर के स्थान में कार्य होता है ॥८५०। [दु० वृ०] द्विर्वचननिमित्ते स्वरादौ प्रत्यये परे प्रकृतेः पूर्वस्मिन् परस्मिन् वा द्विर्वचने कृते पश्चात् स्वरस्य स्थाने विधिर्भवति । पपतः, आटिटत्, जग्मतः, इयाय, निनाय, लुलाव, निनयिथ, लुलविथ, निन्यतुः, चक्रतुः । स्वरविधिरिति किम् ? असूषुपत् । सपरस्वरायाः सम्प्रसारणे कृते पश्चाद् द्विवचनम् । स्वर इति किम् ? जेघ्रीयते । द्विवचननिमित्त इति किम् ? दुद्यूषति । येन विना यन्न भवति तत् तस्य निमित्तम् । इह पुनरिटो विधिना सनि द्विवचनम्, तेनारिरिषतीति सिद्धम् । कथम् इयेष, उवोष ? न स्थानिवत्त्वम्, असवर्ण इति वचनात् ।।८५०। [दु० टी०] स्वर० । द्विर्वचननिमित्तस्यावयवस्वरोऽपि द्विर्वचननिमित्तमिहोच्यते, मुख्येऽपि सति
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy