SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ४७६ इति स्वपेः सम्प्रसारणम् । कथमित्यादि । "स्वपिस्यमिव्येञां चेक्रीयिते" (३।४।७) इति सम्प्रसारणम् । अस्य च लोपे " यस्याननि" ( ३।६।४८) इति यलोपः । अर्थानित्यादि । प्रतिपूर्वः 'अट पट कट किट इट इ गतौ' (१।१०२), "स्वरादेर्द्वितीयस्य " ( ३।३।२) इति सनो द्विर्वचनम्, "सन्यवर्णस्य' (३।३।२६ ) इतीत्त्वम्, निमित्तात् सनः षत्वम् । नियमबलादभ्याससकारस्यानभ्यासस्थान्निमित्तादिकारान्न प्राप्नोतीति कथमुक्तं षत्वं स्यादेवेति ? सत्यम् । स्तौतीनन्तौ हि धातू, ततो धातव एव नियमेन व्यावर्त्यन्ते सादृश्यात् । अत्र तु सन एव द्विरुक्तत्वात् तदवयवस्य षत्वं भवतीत्यदोषः ||८४८ | [समीक्षा] 'तुष्टृषति, सुष्वापयिषति, सिषेधयिषति' इत्यादि शब्दरूपों के सिद्ध्यर्थ धातुगत सकार को षकारादेश दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है “स्तौतिण्योरेव षण्यभ्यासात् " (अ० ८|३|६१) । पाणिनीय 'णिच्' प्रत्यय के लिए कातन्त्रकार ने 'इन्' प्रत्यय किया है – “इन् कारितं धात्वर्थे, धातोश्च हेतौ, चुरादेश्च” (अ० ३।२।९-११) । तदनुसार ही दोनों व्याकरणों में शब्दों का प्रयोग हुआ है । -- [विशेष वचन ] १. तेनैवापिशब्देनान्यदपि व्यभिचार्यते (दु० वृ० ) । २. एवमन्येऽप्यनुसर्तव्याः (दु० वृ० ) । ३. भावप्रत्ययस्तत्र सुखसमासप्रतिपत्त्यर्थः (दु० टी० ) । ४. नियमविशेषप्रतिपत्त्यर्थः एवकार : ( दु० टी० ) । ५. अन्तरङ्गलक्षणं द्विर्वचनं तदाश्रयमपि षत्वमन्तरङ्गलक्षणम् (दु० टी० ) । ६. स्तौतीनन्तौ हि धातू, तत्प्रकारा धातव एव नियमेन व्यावर्त्यते (दु० टी०; वि०प०) । ७. समुदाय एवार्थवान्, नावयवः (दु० टी० ) । ८. तिबन्तग्रहणं स्पष्टार्थमेव (दु० टी० ) । ९. अकार उच्चारणार्थोऽपि सम्भाव्येत (दु० टी० ) । [रूपसिद्धि] + १. तुष्षति । स्तु सन् + अन् + ति । ‘ष्टुञ् स्तुतौ' (२।६५) धातु से सन् प्रत्यय, द्विर्वचनादि, दीर्घ, प्रकृत सूत्र द्वारा सकार को षकार, धातुसंज्ञा, 'ति' प्रत्यय, अन् विकरण तथा अकारलोप । I २. सिषेधयिषति । सिध् + इन् + सन् + अन् + ति । 'षिधु गत्याम्, षिधु संराद्ध' (१।८; ३।३३) धातु से हेत्वर्थ में इन्, धातुगत उपधा को गुण, सन् प्रत्यय, द्विर्वचनादि, इडागम, गुण, अयादेश, प्रकृत सूत्र से सकार को षकार, धातुसंज्ञा तथा विभक्तिकार्य । ३. सुष्वापयिषति । स्वप् + इन् + सन् + अन् + ति । 'ञिष्वप शये' (२।३२ ) धातु से इन् प्रत्यय, उपधादीर्घ, सन् प्रत्यय, द्विर्वचनादि, इडागम, गुण, अयादेश, धातुसंज्ञा तथा विभक्तिकार्य ॥८४८
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy