SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्यायेऽष्टमो धुडादिपादः ह्यस्तन्यादिषु धातोरिति । ह्यस्तन्यादिविषये धातोरित्यर्थः । धातुमात्रे विषयविज्ञानेऽस्तेरित्यत्र दोषं दर्शयिष्यामः इति । एवं सति न चोद्यम् अहन्नित्यादावेवाट् स्यात् । येन नाप्राप्तिन्यायेन भिन्नविषयेऽपि बाधा व्यञ्जनादीनामेवाट् स्यात् ॥ ८३७| [वि० प० ] ४५३ स्वरादीनाम् ०। कथमित्यादि । केन प्रकारेणेत्यर्थः । यजिवपिवहीनां व्यञ्जनादित्वादित्यभिप्राय: । 'प्रकृतेः पूर्वं पूर्वं स्यादन्तरङ्गम्' (का० परि० ७१ ) इत्यटो बाह्यप्रत्ययापेक्षस्यान्तरङ्गत्वम् । पक्षान्तरमाह - पदेत्यादि । पदापेक्षयाऽन्तरङ्गा यणादयः इति एके । एतदुक्तं भवति प्रकृतिप्रत्यययोः समुदायो हि पदं प्रधानमुच्यते । अतस्तत्कार्यतया यणादीनामन्तरङ्गत्वात् त एव भवन्तीति न त्वडागमः ||८३७| [समीक्षा] 'ऐधत, ऐहिष्ट, ऐधिष्यत' आदि स्वरादि धातुओं से सिद्ध होने वाले शब्दरूपों में वृद्धिविधान उभयत्र किया गया है । पाणिनि के सूत्र हैं- "आडजादीनाम्, आटश्च” (अ० ६।४।७२; १।९० ) । तदनुसार अजादि धातुओं में आट् आगम और इसके बाद वृद्ध्यादेश होता है। इस प्रकार पाणिनि के दो कार्यों की अपेक्षा कातन्त्रकार का केवल वृद्धिविधान लाघवबोधक कहा जाएगा । [विशेष वचन ] १. पदान्तरङ्गा वा यणादयः (दु० वृ० ) । २. प्रकृतिप्रत्यययोः समुदायो हि पदं प्रधानमुच्यते (वि० प० ) | [रूपसिद्धि] १. ऐधत। एध्+अन्+ह्यस्तनी - त। 'एध वृद्धौं ' (१।२९२) धातु से ह्यस्तनीविभक्तिसंज्ञक प्र० पु० ए० व० 'त' प्रत्यय, प्रकृत सूत्र से आदि वृद्धि तथा अन्विकरण । २. ऐधिष्ट । एध् + इट् + सिच् + अद्यतनी त । 'एध वृद्धौ' (१।२९२) धातु से अद्यतनीसंज्ञक ‘त’ प्रत्यय, प्रकृत सूत्र से आदिवृद्धि, “सिजद्यतन्याम्" ( ३।२।२४) से सिच् प्रत्यय, “इडागमोऽसार्वधातुकस्यादिर्व्यञ्जनादेरयकारादेः” (३।७।१) से इट् आगम, “निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्" ( ३।८।२६ ) से सकार को षकार तथा " तवर्गस्य षटवर्गाट् टवर्ग:" (३।८।५ ) से तकार को टकारादेश । ३. ऐधिष्यत । एध् + इट् + क्रियातिपत्ति-स्यत । 'एध्' धातु से क्रियातिपत्तिसंज्ञक प्र० पु० ए० व० 'स्यत' प्रत्यय, प्रकृत सूत्र से आदिवृद्धि, इट् आगम तथा सकार को षकारादेश ।।८३७। ८३८. अवर्णस्याकारः [३।८।१८ ] [ सूत्रार्थ] 'ह्यस्तनी-अद्यतनी-क्रियातिपत्ति' विभक्तियों के परे रहते अवर्णादि धातुओं के आदि अवर्ण को आकारादेश होता है ।। ८३८ ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy