SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४३९ तृतीये आख्याताध्यायेऽष्टमो धुडादिपादः ननु कथं चतुष्टयसूत्रे मज्जतीति प्रत्युदाहृतम् । यतश्चतुर्थेष्वेवेति नियमात् कथं तृतीयः स्यात् ? अत्र कश्चिद् - विरतौ नियमस्य व्यावृत्तिः, अविरतौ धुटां तृतीयः केन निवार्यते। यद् वा चतुर्थेष्वेवेति नियमो भवन् प्रत्ययमेव व्यावर्तयतीति भावः । नन्वत्र चतुर्थग्रहणाभावे चतुष्टयप्रकरणीयघटां तृतीय इत्यस्यानेन को भेद इति चेद घोषवति तेन स्यात् । अनेन त्वघोषे स्यात् तर्हि शक्यते इति न स्यात् ? सत्यम्, चतुर्थग्रहणाभावात् चतुष्टयप्रकरणीयस्य सामान्यतो न प्राप्तिर्यदपि तत्र सामान्यता ग्रहणं लिङ्गप्रकरणघोषवद्ग्रहणेन ज्ञापितम्, तदपि मज्जतीत्यत्र प्रकृतिस्थघोषवति धातो सार्थकं प्रत्यये तु विशेषत्वादनेन सामान्ये प्रत्यये स्यादिति व्याप्तिमाह - शक्यते इति। ननु तथापि तेनास्य विषयत्वात् प्रत्यये परे भवन घोषवति स्यानाघोषे ? सत्यम्, प्रत्ययेन विशेषो भवन् चतुर्थग्रहणाभावे सामान्यतो भविष्यतीति हेमकरः। व्याप्तिन्यायाद् वेत्याह - द्विष्ट इति ॥८२८। [समीक्षा 'दोग्धा, लब्धा, बोधव्यम्' इत्यादि शब्दों के सिद्ध्यर्थ वर्गीय चतर्थ आदि वर्गों के स्थान में तृतीय वर्णादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "झलां जश् झशि" (अ० ८।४।५३)। यह ज्ञातव्य है कि पाणिनीय झल प्रत्याहार में २४ वर्ण समाविष्ट हैं। 'झ, भ, घ, ढ, ध, ज, ब, ग, ड, द, ख, फ, छ, ठ, थ, च, ट, त, क, प, श, ष, स, ह'। कातन्त्रकार ने इन वर्गों की 'धुट' संज्ञा की है - "धुड् व्यञ्जनमनन्तस्थानुनासिकम्' (२।१।१३) । 'जश्' प्रत्याहार में वर्गीय तृतीय वर्ण आते हैं, 'झश्' प्रत्याहार में वर्गीय चतुर्थ तथा तृतीय वर्गों का समावेश है, परन्तु तृतीय वर्णों के पर में रहते प्रकृत कार्य नहीं होता है, अत: कातन्त्रीय ‘चतुर्थ' शब्द का उल्लेख सार्थक है, पाणिनीय ‘झश्' प्रत्याहार की अपेक्षा । शेष शब्दों का उल्लेख अपनी-अपनी व्याकरणप्रक्रिया के अनुसार समझना चाहिए । [विशेष वचन] १. चतर्थष्वेवेति नियमात् शक्यते, द्विष्टः (दु० वृ०)। २. धुटामित्यर्थायाता इह धातवः। सम्बन्धे त्वियं षष्ठी (दु० टी०)। ३. नियमार्थोऽयं योगः (दु० टी०) । ४. अत्र कश्चिद् ‘द्विष्टः' इति पाठमपनीय ‘द्विष्व' इति प्रत्युदाहरणं वदन्ति, तन्नातिपेशलम् (बि० टी०)। ५. यद् वा चतुर्थेष्वेवेति नियमो भवन् प्रत्ययमेव व्यावर्तयतीति भावः (बि. टी०)। [रूपसिद्धि] १. दोग्धा । दुह् + श्वस्तनी-ता । 'दुह प्रपूरणे' (२०६१) धातु से श्वस्तनीसंज्ञक १० पु०-ए० व० 'ता' प्रत्यय, “नामिनश्चोपधाया लघो:" (३।५।२) से उपधासंज्ञक उकार को गुण-ओकार, “दादेर्घः" (३।६।५७) से हकार को धकार, “घढधभेभ्यस्तथो|ऽध:" (३।८।३) से तकार को धकार तथा प्रकृत सूत्र से घकार को गकारादेश ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy