SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४१४ कातन्त्रव्याकरणम् चकारपाठ से यहाँ उवर्णान्त धातुओं का ग्रहण होता है, परन्तु कातन्त्रकार ने तदर्थ अतिरिक्त सूत्र बनाया है। [रूपसिद्धि १. जिघृक्षति। ग्रह् + सन् + अन् + ति। ‘ग्रह उपादाने' (८।१४) धातु से “धातोर्वा तमन्तादिच्छतिनैककर्तृकात्' (३।२।४) सूत्र द्वारा ‘सन्' प्रत्यय, प्रकृत सूत्र से इडागम का निषेध, “ग्रहिस्वपिप्रच्छां सनि' (३।४।९) से 'र' को सम्प्रसारण, “चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से धातु को द्वित्व, अभ्याससंज्ञा, "ऋवर्णस्याकारः” (३।३।१६) से ऋकार को अकार, “अभ्यासस्यादिळञ्जनमवशेष्यम्" (३।३।९) से हकार का लोप, “सन्यवर्णस्य' (३।३।२६) से अकार को इकार, “कवर्गस्य चवर्ग:' (३।३।१३) से गकार को जकार, "हो ढः” (३।६।५६) से हकार को ढकार, "तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः ' (३।६।१००) से गकारको घकार, “घढोः कः से' (३।८।४) से ढकार को ककार, "निमित्तात् प्रत्ययविकारागमस्थ: सः षत्वम्" (३।८।२६) से सकार को षकार, 'क्-ष्' संयोग से 'क्ष', "ते धातवः'' (३।२।१६) से 'जिघृक्ष' की धातुसंज्ञा, वर्तमानाविभक्तिसंज्ञक परस्मैपद - प्र० पु०-ए० व० 'ति' प्रत्यय, 'अन्' विकरण तथा अकार का लोप। २. जुघुक्षति। गुह्सन् + अन् + ति। ‘गुहू संवरणे' (१५९५) से सन्, इडागम का निषेध, द्वित्वादि तथा शेष कार्य पूर्ववत् ।।८१३। ८१४. उवर्णान्ताच्च [३।७।३२] [सूत्रार्थ 'सन्' प्रत्यय के परे रहते उवर्णान्त धातुओं से इडागम का निषेध होता है।।८१४/ [दु० वृ०] उवर्णान्ताच्च धातोः सनि नेड् भवति। वर्णग्रहणं रुनुस्नुभुक्ष्ण्वर्थम् । रुरूषति, नुनूषति, सुस्नूषति, चुक्षूषति, चुक्ष्णूषति, पुपूषति, लुलूषति।।८१४। [दु० टी०] उव०। वर्णग्रहणमित्यादि। रुश्च नुश्च स्नुश्च क्षुश्च क्ष्णुश्च ते इत्यर्थः प्रयोजनमस्येति विग्रहः। अन्यस्माद्कारान्तादिप्रतिषेधः सिद्ध एवेति भावः। योतेरपि क्ष्यमाणेन विभाषेति यौतिरिह नोच्यते। अन्तग्रहणं स्पष्टार्थम् तथा योगविभागश्च, चकार उक्तसमुच्चयमात्रे॥८१४। [वि० प०] उवर्णाः। अथ वर्णग्रहणं किमर्थम्, उदन्तादित्यास्ताम् इत्याह - वर्णेत्यादि। उदन्तादिट: प्रतिषेधे येषामतिप्रतिषेधस्तदर्थ वर्णग्रहणमित्यर्थः। यौतिस्तु वक्ष्यमाणेन विकल्प एव।।८१४। [बि० टी०] उवर्णा०। अत्र ‘यु' इति पाठो नास्त्येव, "इवन्तर्द्ध" (३।७।३३) इत्यादिना विकल्पविधानात् । यत्तु भ्रस्जभृयूणामप्राप्ते विभाषेत्युक्तं तदपि स्थितेर्गतिरिति केचित् ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy