SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३६८ कातन्त्रव्याकरणम् २. वर्गलदेशास्त् वर्णच्छायानुकारिणः (दु० टी०)। ३. अभेदाद् ऋकार: लकारो भवतीत्यपि पक्ष: (दु० टी०)। ४. अन्य आह- ऋकारलकारयाः सवर्णविधिरिति (दु० टी०)। ५. ऋकारे त्रयः स्वरभागाः सन्ति तन्मध्यवर्ती रेफश्चतुर्थो भागः, तथा लकारे लकार: (वि० प०)। ६. वर्णैकदेशास्तु वर्णच्छायानुकारिणो न पुनर्वर्णाः (वि० प०)। ७. तथा चोक्तम् पृथक् प्रयत्ननिर्वयं हि वर्णमिच्छन्त्याचार्याः (वि० प०)। ८. उणादयो हि बहुलं भवन्तीति (वि० प०)। [रूपसिद्धि] १. कल्प्ता। कृप् + ता। 'कृपू सामर्थ्य' (१।४८८) धातु से श्वस्तनीविभक्तिसंज्ञक प्र० पु०-ए० व० 'ता' प्रत्यय, “उवर्णान्ताच्च" (३।७।३२) से अनिट, “नामिनश्चोपधाया लघोः" (३।५।२) से उपधासंज्ञक ऋकार को गुण-अर् तथा प्रकृत सूत्र से रकार को लकारादेश। २. कल्पयति। कृप् + इन् + अन् + ति। 'कृपू सामर्थ्य' (१।४८८) धातु से हेत्वर्थ में “धातोश्च हेतौ" (३।२।१०) से ‘इन् ' प्रत्यय, गुण, प्रकृत सूत्र से रेफ को ल 'कल्पि' की "ते धातवः” (३।२।१६) से धातुसंज्ञा, वर्तमानासंज्ञक प्र० पु०-ए० व० 'ति' प्रत्यय, "अन् विकरण: कर्तरि" (३।२।३२) से 'अन्' विकरण, इकार को गुणएकार तथा “ए अय्' (१२।१२) से एकार को 'अय' आदेश। ३. कल्पः । कृप् + अ + सि। 'कृपू सामर्थ्य' (१।४८८) धातु से 'अ' प्रत्यय, गुण, प्रकृत सूत्र से रेफ को लकार, ‘कल्प' की लिङ्गसंज्ञा, 'सि' प्रत्यय तथा “रसकारयोर्विसृष्टः" (३।८।२) से सकार को विसर्गादेश।।७७७। ७७८. गिरतेश्चेक्रीयिते [३।६।२८] [सूत्रार्थ चेक्रीयितसंज्ञक प्रत्यय के परे रहते 'गृ' धातु सम्बन्धी रेफ को लकारादेश होता है।।७७८। [दु० वृ०] गिरते रेफस्य चेक्रीयिते परे लकारो भवति। गर्हितं गिरति निजेगिल्यते।।७७८। [दु० टी०] गिरतेः। तिबनिर्देशाद् 'गृ शब्दे' (८।२२) इत्यस्य क्रैयादिकस्य न भवतिअनुजे गीर्यते। अन्य आह - अनभिधानादेव गृणातेश्चेक्रीयितं नास्ति, तिब्ग्रहणं मन्दमतिबोधनार्थम् ।।७७८। [वि० प०] 'लुपादेर्गात् ' (३।२।१४-वा०) इति चेक्रीयितम् ।।७७८ . . .
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy