SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये षष्ठोऽ नुषङ्गलोपादिपादः ३५९ २. ब्रवीतु । ब्रू + अन्लुक् + ईट् + तु । 'ब्रूञ् व्यक्तायां वाचि' (२।६६) धातु से पञ्चमीविभक्तिसंज्ञक 'तु' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । ३. अब्रवीत्। अट् + ब्रू + अन्लुक् + ईट् + दि। 'ब्रूञ् व्यक्तायां वाचि' (२।६६) धातु से ह्यस्तनीसंज्ञक 'दि' प्रत्यय, अडागम, अन्लुक्, ईडागम, गुण, अवादेश तथा “पदान्ते धुटां प्रथमः” (३।८।१) से 'द्' को 'त् ॥ ७६८। ७६९. अस्तेर्दिस्योः [३।६।८९ ] [सूत्रार्थ] 'दि-सि' प्रत्ययों के परे रहते 'अस्' धातु से उत्तर तथा प्रत्यय से पूर्व ईट् आगम होता है ।।७६९ । [दु०वृ० ] अस्तेः परयोर्दिस्योर्वचनादिरीड् भवति । आसीत्, आसीः । साहचर्यात् त्वमसि । तिपा धातुस्वरूपनिर्देशात् अभूत् ॥७६९ । [वि० प० ] अस्तेः। "अवर्णस्याकारः " ( ३।८।१८) इत्यात्त्वम् । साहचर्यादित्यादि । सानुबन्धेन सहचरितः सिरपि सानुबन्धो ह्यस्तन्या एव गृह्यते इति भाव: । निरनुबन्धो वर्तमानाया इति। ‘“अस्तेः सौ” ( ३।६।३९) इत्यन्तलोपः ।।७६९ । [समीक्षा] 'आसीत्, आसी:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ईडागम किया गया है । पाणिनि का सूत्र है- "अस्तिसिचो ऽपृक्ते" (अ० ७।३।९६) । अत: उभयत्र समानता है । [विशेष वचन ] १. तिपा धातुस्वरूपनिर्देशात् अभूत् (दु० वृ०)। [रूपसिद्धि] १. आसीत् । अस् + ईट् + दि। 'अस् भुवि' (२।२८) धातु से ह्यस्तनी - विभक्तिसंज्ञक परस्मैपद- प्र० पु० ए० व० 'दि' प्रत्यय, “स्वरादीनां वृद्धिरादेः” (३।८।१७) से 'अस्' धातुगत अकार को वृद्धि, अन्लुक् प्रकृत सूत्र से ईडागम तथा दकार को तकारादेश । , २. आसीः । अस् + ईट् + सि। 'अस् भुवि' (२।२८) धातु से ह्यस्तनीसंज्ञक म० पु० ए० व० 'सि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ॥७६९ । ७७०. सिचः [३।६।९० ] [सूत्रार्थ] 'सिच्' प्रत्यय के बाद 'दि सि' प्रत्ययों के परे रहते 'ईट् ' आगम होता है ।। ७७० ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy