SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः ३०५ कृते ततः क्तिप्रत्यये “घोषवत्योश्च " ( ४ । ६ । ८०) इत्यनिट् । अत्र किञ्चिदपि न प्राप्नोति, अतोऽत्रास्याविषयत्वात् कथं येन नाप्राप्तिन्यायस्य विषयः इति हृदि कृत्वाह – परत्वादिति । तेषां तत्र तत्र सावकाशतेति इनोऽन्यत्र सावकाशता याजयतेर्याष्टिरित्यत्र । न च वक्तव्यं तिक्कृतौ संज्ञायां समन्वितत्वादित्युक्तं कुलचन्द्रेण ।। ७२४। [समीक्षा] 'अररक्षत्, अचीकमत, कार्यते, कारणा' इत्यादि शब्दरूपों के साधनार्थ इन् प्रत्यय (पाणिनीय णिच्) का लोप दोनों ही व्याकरणों में किया गया है। पाणिनीय 'णिच्' प्रत्यय के लिए कातन्त्र में 'इन्' प्रत्यय का विधान हुआ है और उसकी कारितसंज्ञा भी की गई है। अत: तदनुसार शब्दों का प्रयोग सूत्रों में द्रष्टव्य है । पाणिनि का सूत्र है – “णेरनिटि” (अ० ६ । ४ । ५१) । [विशेष वचन ] १. तद्भावादन्तरङ्गत्वाच्च गुण: (दु० वृ० ) । २. क्तितिकौ न शर्ववर्मकृतौ (दु० टी० ) । [रूपसिद्धि] १. अचीकरत्। अट् + कृ + इन् + अद्यतनी - दि । 'डु कृञ् करणे' (७। ७) धातु से “धातोश्च हेतौ” (३ । २। १०) से 'इन्' प्रत्यय, नकार अनुबन्ध का प्रयोगाभाव, ‘“अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु' (३। ६। ५) से 'ऋ' को वृद्धि, 'कारि' की "ते धातव: " ( ३।२।१६ ) से धातुसंज्ञा, अद्यतनीविभक्तिसंज्ञक परस्मैपद - प्र०पु० - ए० व० 'दि' प्रत्यय, "अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु” (३। ८। १६) से धातुपूर्व अडागम, श्रिद्रुस्नुकमिकारितान्तेभ्यश्चण् कर्तरि ” (३ । २ । २६) से चण् प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु" (३ । ३ । ७) से धातु को द्विर्वचन, "पूर्वोऽभ्यासः " (३ । ३ । ४) से अभ्याससंज्ञा, “अभ्यास्यादिर्व्यञ्जनमवशेष्यम्" (३ । ३ । ९) से 'का' भाग शेष, "ह्रस्व:" (३ । ३ । १५) से दीर्घ को ह्रस्व, "कवर्गस्य चवर्ग:” (३। ३। १३) से ककार को चकार, "अलोपे समानस्य सन्वल्लघुनीनि चण्परे" (३ । ३ । ३५) से सन्वद्भाव, "सन्यवर्णस्य" (३ । ३ । २६) से अकार को इकार, “दीर्घो लघोः” (३ । ३ । ३६ ) से इकार को ईकार, "इन्यसमानलोपोपधाया ह्रस्वश्चणि” (३ । ५ । ४४) से धातु की उपधा को ह्रस्व, प्रकृत सूत्र से इन् प्रत्यय का लोप तथा दकार को तकारादेश । २. अचीकमत। अट् + कम + इनङ् + चण् + त । 'कमु कान्तौ ' (१ । ४०५) धातु से इनङ् प्रत्यय, उपधादीर्घ, धातुसंज्ञा, 'त' प्रत्यय, अडागम, चण् प्रत्यय, द्विर्वचनादि तथा प्रकृत सूत्र से 'इन्' प्रत्यय का लोप ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy