SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २७८ कातन्त्रव्याकरणम् [रूपसिद्धि] १. घातयति। हन् + इन् + अन् + ति। 'हन् हिंसागत्योः ' (२४) धातु से इन् प्रत्यय तथा अग्रिम समस्त प्रक्रिया के लिए द्रष्टव्य-रूपसिद्धि, सूत्र–सं० ७०७। २. अघानि। अट् + हन् + इच् + त। 'हन हिंसागत्यो:' (२४) धातु से अद्यतनीविभक्तिसंज्ञक आत्मनेपद-प्र० पु०-ए० व० – 'त' प्रत्यय, “अड् धात्वादिहस्तन्यद्यतनीक्रियातिपत्तिषु' (३। ८। १६) से धातुपूर्व अडागम, "भावकर्मणोश्च" (३।२। ३०) से 'इच्' प्रत्यय, प्रकृत सूत्र से हकार को घकार, “अस्योपधाया दी? वृद्धि मिनामिनिचट्सु" (३।६। ५) से उपधा-अकार को दीर्घ तथा “इचस्तलोपः'' (३।४। ३२) से 'त' प्रत्यय का लोप।। ७०८। ७०९. लुप्तोपधस्य च [३।६।२९] [सूत्रार्थ] _ 'हन्' धातु की उपधा का लोप होने पर हकार को घकार आदेश होता है।। ७०९। [दु० वृ०] ___हन्तेलुप्तोपधस्य च हस्य धिर्भवति। मन्ति, आघ्नते। लुप्तोपधस्येति किम् ? क्लेशापहः, तमोऽपहः।। ७०९। [दु० टी०] लुप्तो०। "अपात क्लेशतमसो:" (४।३। ५१) इति 'ड' प्रत्ययेऽन्त्यस्वरादिलोपः। अथ समुदायलोपेऽवयवस्यापि लोप इति चेत् तदा अलोपस्येति विदध्यात् ।। ७०९। [वि० प०]] लुप्तो० । आघ्नते इत्यादि। "आङो यमहनौ स्वाङ्गकर्मको च" (३।२।४२–२२) इति रुचादित्वादात्मनेपदम्। "आत्मने वानकारात्" (३। ५। ३९) इति नलोपः, "गमहन०" (३।६।४३) इत्यादिनोपधालोपः, “लुप्तोपधस्य" (३। ६।२९) इत्यादि, "अपात् क्लेशतमसोः" (४।३।५१) इति 'ड' प्रत्यये कृते डानुबन्धेऽन्त्यस्वरादिलोपः, न तूपधाया इत्यर्थः। अथ समुदायस्य लोपेऽवयवस्यापि लोप: प्राप्नोतीति ? नैवम्, तदा 'लुप्तातः इति विदध्यात्। लुप्तोऽत् यस्येत्युक्तेऽर्थादुपधालोपो भविष्यति, तस्मात्तूपधामात्रस्यैव लोपे यथा स्यादित्यदोषः।। ७०९। [समीक्षा 'मन्ति, जन्तु, आघ्नते' इत्यादि शब्दरूपों के सिद्धयर्थ हकार को घकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है – 'हो हन्तेणिन्नेषु'' (अ० ७।३।५४)। 'हन्' धातु में तीन वर्ण हैं - ह + अ + न्। 'ह' के बाद न्' तभी रह सकता है, जब उपधासंज्ञक 'अ' का लोप हो जाए। कातन्त्रकार ने 'उपधालोप' का ही
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy