SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये षष्ठोऽनुपङ्गलोपादिपाद: २६५ इच्विशिष्ट इट. प्रकृत सूत्र से 'आय' आदेश, धातुसंजा, भविष्यन्तीसंज्ञक 'स्यते' प्रत्यय तथा मूर्धन्यादश। ४. दायिष्यते। दा + इट् + स्यते। 'डु दाञ् दाने' (२। ८८) धातु से इच्विशिष्ट इट तथा अन्य प्रक्रिया पूर्ववत्। ५. अस्थायिष्यत। अट् + स्था + इट् + स्यत। 'प्टा गतिनिवृत्तौ' (१।२६७) धातु से क्रियातिपत्तिसंज्ञक 'स्थत' प्रत्यय, अडागम, इडागम, प्रकृत सूत्र से आय आदेश तथा मूधन्यादश। ६. अदायिष्यत। अट् + दा + इट् + प्यत। 'डु दाञ् दाने' (२। ८४) धातु से क्रियातिपनिसंज्ञक 'स्यत' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । 3. स्थायिषीष्ट। स्था + इट् + आशी:-सीप्ट। 'स्था' धातु से आशी:संज्ञक 'सीष्ट' प्रत्यय, इट, आय आदेश तथा मूर्धन्यादेश। ८. दायिषीष्ट। दा + इट् + सीट। 'दा' धातु से आशी:संज्ञक 'सीष्ट' प्रत्यय, इडागम तथा आय् आदश। ९. स्थायिता। स्था + इट् + ता। 'स्था' धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम तथा आय् आदेश! १०. दायिता। दा + इट् + ता। 'दा' धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम तथा आकार को आय आदेश।। ७०० । ७०१. शाच्छासाह्राव्यावेपामिनि [३। ६। २१] [सूत्रार्थ] 'इन्' प्रत्यय के परे रहते 'शो-छो-सो-ह्वेञ्-वेञ्-व्येज्' तथा 'पा' धातुघटित आकार को 'आयि' आदेश होता है।। ७०१ । [दु० वृ०] शाच्छामाह्याव्यावपामिनि परे आयिर्भवति। शो-शाययति। छो–छाययति। सो-साययति । ह्वञ्--बाययति। व्यञ्-व्यययति। वेञ्-वाययति। 'धेट पा पाने, पै ओ वै' (११२६८, २६१) - पाययति ।। ७०१ । [दु० टी०] गा। व इन्येकारान्तनिर्देशा वन परिहार्थः। अन्यथा 'पे ओ वै' (१।२६१) इत्यस्य ग्रहणं स्यात् । नन 'व्यञ् संवरणे, दम स्पर्धायाम् (१।६१२, ६१३) इत्याभ्यां सहचरितस्य वत्री ग्रहणं भविष्यति, न वातस्य ? सत्यम्। प्रतिपत्तिगौरवं स्यात्। “पातेर्लोऽन्तः' (३। ६। २३) इत्याह – “ पाने' (? ! २६४) इति। पकारागमापवादोऽयम्।। ५०?।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy