________________
तृतीये आख्याताध्याये षष्ठोऽनुपङ्गलोपादिपाद:
२६५ इच्विशिष्ट इट. प्रकृत सूत्र से 'आय' आदेश, धातुसंजा, भविष्यन्तीसंज्ञक 'स्यते' प्रत्यय तथा मूर्धन्यादश।
४. दायिष्यते। दा + इट् + स्यते। 'डु दाञ् दाने' (२। ८८) धातु से इच्विशिष्ट इट तथा अन्य प्रक्रिया पूर्ववत्।
५. अस्थायिष्यत। अट् + स्था + इट् + स्यत। 'प्टा गतिनिवृत्तौ' (१।२६७) धातु से क्रियातिपत्तिसंज्ञक 'स्थत' प्रत्यय, अडागम, इडागम, प्रकृत सूत्र से आय आदेश तथा मूधन्यादश।
६. अदायिष्यत। अट् + दा + इट् + प्यत। 'डु दाञ् दाने' (२। ८४) धातु से क्रियातिपनिसंज्ञक 'स्यत' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
3. स्थायिषीष्ट। स्था + इट् + आशी:-सीप्ट। 'स्था' धातु से आशी:संज्ञक 'सीष्ट' प्रत्यय, इट, आय आदेश तथा मूर्धन्यादेश।
८. दायिषीष्ट। दा + इट् + सीट। 'दा' धातु से आशी:संज्ञक 'सीष्ट' प्रत्यय, इडागम तथा आय् आदश।
९. स्थायिता। स्था + इट् + ता। 'स्था' धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम तथा आय् आदेश!
१०. दायिता। दा + इट् + ता। 'दा' धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम तथा आकार को आय आदेश।। ७०० ।
७०१. शाच्छासाह्राव्यावेपामिनि [३। ६। २१] [सूत्रार्थ]
'इन्' प्रत्यय के परे रहते 'शो-छो-सो-ह्वेञ्-वेञ्-व्येज्' तथा 'पा' धातुघटित आकार को 'आयि' आदेश होता है।। ७०१ ।
[दु० वृ०]
शाच्छामाह्याव्यावपामिनि परे आयिर्भवति। शो-शाययति। छो–छाययति। सो-साययति । ह्वञ्--बाययति। व्यञ्-व्यययति। वेञ्-वाययति। 'धेट पा पाने, पै ओ वै' (११२६८, २६१) - पाययति ।। ७०१ ।
[दु० टी०]
गा। व इन्येकारान्तनिर्देशा वन परिहार्थः। अन्यथा 'पे ओ वै' (१।२६१) इत्यस्य ग्रहणं स्यात् । नन 'व्यञ् संवरणे, दम स्पर्धायाम् (१।६१२, ६१३) इत्याभ्यां सहचरितस्य वत्री ग्रहणं भविष्यति, न वातस्य ? सत्यम्। प्रतिपत्तिगौरवं स्यात्। “पातेर्लोऽन्तः' (३। ६। २३) इत्याह – “ पाने' (? ! २६४) इति। पकारागमापवादोऽयम्।। ५०?।