SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६२ कातन्त्रव्याकरणम् [रूपसिद्धि] १. शेते। शी + ते। 'शीङ् स्वजे ' (२ । ५५) धातु से वर्तमानासंज्ञक आत्मनेपदप्र० पु० – ए० व० 'ते' प्रत्यय, "अन् विकरण: कर्तरि " (३ । २ । ३२) से उसका लुक् तथा ‘अन्’ विकरण “अदादेर्लुग् विकरणस्य" (३ । ४ । ९२) से उसका लुक् तथा प्रकृत सूत्र से धातुघटित ईकार को गुण - एकार | २. शयीत । शी + सप्तमी - ईत । 'शीङ् स्वप्ने' (२ । ५५) धातु से सप्तमी - विभक्तिसंज्ञक आत्मनेपद - प्र०पु० - ए०व० 'ईत' प्रत्यय, अन्विकरण का लुक्, प्रकृत सूत्र से ईकार को गुण तथा "ए अय्” (१ । २ । १२ ) से एकार को अयादेश । ३. शेरताम् । शी + पञ्चमी - अन्ताम् । 'शीङ् स्वप्ने' (२। ५५) धातु से पञ्चमीविभक्तिसंज्ञक आत्मनेपद - प्र०पु० - ब०व० 'अन्ताम् ' प्रत्यय, अन् विकरण का लुक्, प्रकृत सूत्र से गुण, "शेतेरिरन्तेरादिः " (३ । ५ । ४० ) द्वारा 'अन्ताम् ' प्रत्यय से पूर्व रकारागम तथा “आत्मने चानकारात्” ( ३ । ५ । ३९) से प्रत्ययगत नकार का लोप । ४. अशेरत । अट् + शी + ह्यस्तनी अन्त। 'शीङ् स्वप्ने' (२ । ५५) धातु से ह्यस्तनीविभक्तिसंज्ञक आत्मनेपद - प्र० पु० - ब०व० 'अन्त' प्रत्यय, "अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु" (३ । ८ । १६ ) से धातुपूर्व अडागम, अन्विकरण का लुक्, प्रकृत सूत्र से धातुघटित ईकार को गुण - एकार, "शेते रिरन्तेरादिः " (३ । ५ । ४०) द्वारा ‘अन्त’ प्रत्यय से पूर्व रकारागम तथा “आत्मने चानकारात्" (३ । ५ । ३९) से नकार का लोप।। ६९८। ६९९. अयीर्ये [३। ६ । १९] - [ सूत्रार्थ ] 'य' प्रत्यय के परे रहते 'शीङ्' धातुघटित ईकार को अयादेश होता है।। ६९९ । [दु० वृ०] शीङः ईकारोऽय् भवति ये परे । शय्यते, अधिशय्य गतः । कथं समुह्य गतः ? ऊहत्यर्थे वहिरिति। अगुणे ये तु सोपसर्गस्योहतेर्निवृत्तिरभिधानात् तेन ह्रस्वो न वाच्यः।। ६९९। [दु० टी० ] अयीरिति ह्रस्व इकार उच्चारणार्थ इति केचित् पठन्ति तदा 'शीङ:' इत्यवयवलक्षणा षष्ठी शकारस्य व्यवहितत्वान्न भवति, इकारोऽत्र नास्तीति सवर्णं वा सूचयति 'अगुणे' इत्यत्र सम्बन्धनीयम् । तेन 'शीङ: स्वराद् ये ' इति कृते न भवति - शेयम् । शर्ववर्ममतमालम्ब्य वृत्तौ अगुण इति नोक्तम् । अनुबन्धनिर्देशाच्चेक्रीयितलुकि न भवति संशेशीयते, यदि भाषायां दृश्यते। उपसर्गाद् ह्रस्व ऊहतेरगुणे ये न वक्तव्य इत्याह-समुह्यते इत्यादि। ,
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy