SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २३८ कातन्त्रव्याकरणम् २. सम्-पूर्वस्येन्धे: परोक्षायां भाषायामपि प्रयोगोऽस्ति (दु० टी०)। ३. आम्प्रत्ययविधो व्यवस्थितवाधिकारो वा, पदकारसम्मतमेतत् (दु० टी०)। ४. भाष्यकार: पुनराह-इन्धलिटि किवचनानर्थक्यम्, छान्दसत्वात् (दु० टी०)। ५. भाष्यकारस्तु श्रन्थि – ग्रन्थि – दम्भीनामपि न मन्यते, पदकारस्त्विच्छति (दु० टी०)। ६. नैतत् सूत्रकारमतम् बहुप्रतिविधेयत्वात् (द० टी०)। ७. प्रत्ययस्य पश्चान्निर्देशे प्राप्ते यदादौ प्रत्ययनिर्देश: स प्रत्ययनियमावधारणार्थ: (वि० प०)। [रूपसिद्धि] १. समीधे। सम् + इन्ध् + परोक्षा-ए। 'सम्' उपसर्गपूर्वक 'बि इन्धी दीप्तौ' (६।२२) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष-एकवचन 'ए' प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेष'' (३।३। ७) से धातु को द्विवचन, अभ्याससंज्ञादि (सम् + इ + इन्ध् + ए), "सर्वत्रात्मने'' (३। ५ । २१) से अगुण, प्रकृत सूत्र से 'न्' का लोप तथा “समान: सवर्णे दीर्घाभवति परश्च लोपम्' (१ । २ । १) से समानदीर्घ-इकारलोप। २. समीधाते। सम् + इन्ध् + परीक्षा-ए 'सम्' उपसर्गपूर्वक 'त्रि इन्धी दीप्तौ' (६।२२) धातु से पराक्षासंज्ञक 'आते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ३. समीधिरे। सम् + इन्ध् + परोक्षा-इरे। 'सम्' उपसर्गपूर्वक 'जि इन्धी दीप्तौ' (६।२२) धातु से परोक्षासंज्ञक 'इरे' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ४. श्रेथतुः। श्रन्थ् + परोक्षा-अतुस्। श्रन्थ मोचनप्रतिहर्षणयोः' (८।३३) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद-प्रथमपुरुष-द्विवचन 'अतुस्' प्रत्यय, द्विवंचन, अभ्याससंज्ञाटि, “परोक्षायां च' (३। ५ । २०) से अगुण, "तृफलभजत्रपः'' (३। ४। ५३) इत्यादि से एत्व-अभ्यासलोप तथा प्रकृत सूत्र से नकार का लोप। ५. ग्रेथतुः। ग्रन्थ् + परोक्षा-अतुस्। 'ग्रन्थ सन्दर्भे' (८:३५) धातु से परोक्षासंज्ञक 'अतुस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ६. देभतुः। दन्भ् + परोक्षा-अतुम्। 'दम्भ दम्भे' ( ४ । १९) धातु से परोक्षासंज्ञक 'अतुस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६८३। ६८४. दन्शि-सन्जि-स्वन्जि-रन्जीनामनि [३।६। ४] [सूत्रार्थ] 'अन्' विकरण के परे रहते ‘दन्श्' आदि धातुओं में अनुषङ्गसंज्ञक नकार का लोप होता है।। ६८४। [दु० वृ०] दन्श्यादीनामनि विकरणेऽनुषड्गस्य लोपो भवति। दशति, सजति, परिष्वजने,
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy