SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २३४ कातन्त्रव्याकरणम् ७. वयं तु पश्यामः – काक्षि वाक्षि माक्षि काङ्क्षायामिति निर्देशात् क्वचिद् वर्णद्वयव्यवधानेऽपि भवति (बि० टी०)। [रूपसिद्धि] १. स्रस्यते। स्रन्स् + यण् + ते। ‘स्रन्सु अवस्रंसने' (१।४८१) धातु से कर्मवाच्य में वर्तमानासंज्ञक आत्मनेपद-प्रथमपुरुष–एकवचन 'ते' प्रत्यय, यण् प्रत्यय तथा प्रकृत सूत्र से नकार का लोप। २. ध्वस्यते। ध्वन्स् + यण् + ते। 'ध्वन्सु गतौ च' (१।४८२) धातु से कर्मवाच्य में 'ते' प्रत्यय, यण तथा प्रकृत सूत्र से नलोप।। ३. नष्टः। नश् + क्त + सि। ‘णश् अदर्शने' (३।४१) धात् से कर्म अर्थ में 'क्त' प्रत्यय, “रधादिभ्यश्च'' (४।६।८२) से अनिट्, “के यण्वच्च योक्तवर्जम्” (४।१।७) से यण्वद्भाव, “न णकारानुबन्धचेक्रीवितयोः' (३।५।७) से अगुण, “मस्जिनशोधुटि" (३।५।३१) से नकारागम, प्रकृत सूत्र से नलोप, "छशोश्च' (३।६।६०) से 'श' को 'ष्' तथा “तवर्गस्य षाट्टवर्गाट्टवर्ग:'' (३।८।५) से तकार को टकारादेश एवं विभक्तिकार्य। ४. नष्टवान्। नश् + क्तवन्तु + सि। 'णश अदर्शने' (३।४१) धात् से कर्ता अर्थ में क्तवन्तु' प्रत्यय, अनुबन्धों का प्रयोगाभाव, षकार-टकारादेश, लिङ्गसंज्ञा, सि-प्रत्यय, दीर्घ, सिलोप तथा तलोप।। ६८१ । ६८२. नशब्दाच्च विकरणात् [३।६।२] [सूत्रार्थ] गुणविधायक–गुणनिषेधक प्रत्ययों के परे रहते इदनुबन्ध-अनिदनुबन्ध वाली धातुओं में रहने वाले तथा विकरण 'न' के बाद आने वाले नकार का लोप होता है।। ६८२। [दु० वृ०] अनिदनुबन्धानां चकारेण योगः, 'परेऽगणे' इति सामान्यम्। इदनुबन्धानामनिदनुबन्धानां च धातूनां गुणिन्यगुणे च नशब्दाच्च विकरणादनुषङ्गस्य लोपो भवति। भनक्ति, भक्तः , भञ्जन्ति। हिनस्ति, हिंस्त:, हिंसन्ति ।।६८२। द० टी०] नश० । यदि पुनरिह पञ्चम्यन्तस्य चकारण योग: स्यात् तदा नशब्दादनशब्दाच्चेति प्राग् वचनमनर्थक स्याद् इत्यधिकृतस्यैव चकारेण योग इति भावः। परे परस्मिन् योगे अगुण इत्यगुणाधिकारो न भवतीति सामान्यं न विशेष: इत्याह – इदनुबन्धानामित्यादि। तर्हि शब्दग्रहणमनर्थकम्, नाद् विकरणाद् इत्यास्ताम् ? सत्यम्। एवमपि स्वरादेव नकारात् प्रसज्येत। उत्तरत्रागुणग्रहणादकार उच्चारणार्थो न भविष्यति। शब्दग्रहणे तु "स्वराद् रुधादे: परो नशब्दः" (३।२।३६) इति लभ्यते! विकरणग्रहणेऽप्यक्रियमाणे
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy