SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भूमिका १३ गौरवम्, ४३ सूत्रेषु उत्कर्ष:, एकस्मिन् सूत्रेऽपकर्षः, २८ सूत्रेषु अन्वर्थता, सप्तसूत्रेषु च सरलता वर्तते । कातन्त्रापेक्षया पाणिनीयेषु ६० सूत्रेषु लाघवम्, २३२ सूत्रेषु गौरवम्, त्रिषु सूत्रेषूत्कर्ष:, ३७ सूत्रेष्वपकर्ष:, २९ सूत्रेषु कृत्रिमता, अष्टसूत्रेषु दुरूहता च संनिहिताऽवगन्तव्या। सारण्यामेषा समीक्षा एवं द्रष्टव्या समीक्षापक्षाः साम्यम् लाघवम् गौरवम् उत्कर्षः अपकर्षः अन्वर्थता कृत्रिमता सरलता - समीक्षासारणी कतन्त्रीये ४३९ सूत्रेषु २७१ सूत्रेषु २१ सूत्रेषु ४३ सूत्रेषु १ सूत्रे २८ सूत्रेषु ७ सूत्रेषु दुरूहता निदर्शनार्थं द्वित्राः समीक्षा अत्र प्रस्तूयन्ते पाणिनीये ४३९ सूत्रेषु ६० सूत्रेषु २३२ सूत्रेषु ३ सूत्रेषु ३७ सूत्रेषु X २९ सूत्रेषु ८ सूत्रेषु १. साम्यम् ‘अभवत् · अभूत्, अभविष्यत् ' इत्यादौ धातोः पूर्वम् अडागमः कातन्त्रे पाणिनीये चोभयत्र विधीयते कातन्त्रसूत्रम् - अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु (३।८।१६) । पाणिनीयसूत्रम् - लुङ्लङ्लृङ्क्ष्वडुदात्त: (अ० ६ । ४ । ७१) । २. लाघवं गौरवं च J 'अट्-अत्' प्रभृतिधातुभ्यः 'आटीत् आतीत् ' इत्यादिशब्दरूपाणां सिद्ध्यर्थं कातन्त्रकारेण “अवर्णस्याकारः” (३।८।१८) सूत्रेण अकारस्याकारादेशं विधाय लाघवमाद्रियते । पाणिनिश्चैतदर्थम् “आडजादीनाम्" (अ० ६।४।७२ ) इत्यनेन आडागमम् "आटश्च” (अ० ६।१।९०) इत्यनेन वृद्ध्यादेशं विधाय गौरवमातनोति । ३. उत्कर्षापकर्षो 'कृष्णर्द्धिः' इत्यादिप्रयोगसिद्ध्यर्थं कातन्त्रे "ऋवर्णे अर्” (१।२।४) इत्यनेन
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy