SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २११ तृतीये आख्याताध्याये पञ्चमो गुणपादः - कण्ड्यादीनामेव प्रतिषेध: स्यात्। 'पच्यन्ते' इत्यादिषु विधिः, नैवं समस्यन्ते इति ज्ञापकात्। 'पचन्ते' इत्यादौ नलोपो मा भूदिति। अत्र पञ्जी “असन्ध्यक्षरयोरस्य तौ" (३।६। ४०) इति वर्णविधावन्तरङ्गे कृत कारादवायं न भवतीत्यत्र सिद्धान्तितम्, वचनबलादनकारग्रहणात् प्राक् नलोप: स्यात्। नन् कथमिदमुक्तं यावता "असन्ध्यक्षरयोरस्य०" (३।६। ४०) इत्यत्र अलोपश्चेति सिद्धे पच्यन्ते-नलोपो मा भूदिति वृत्ति: कथं संगच्छते ? सत्यम्। 'परनिमित्तादेश: पूर्वस्मिन् स एव' (का० परि० ४४) इति न्यायादकारे कृतेऽपि अकारादयमन्तिर्न भवतीति ग्रन्थः। ततः कथमनकारग्रहणस्य व्यावृत्तिः ? सत्यम्। तत्राह – वचनबलादिति ।। ६७१ । [समीक्षा] 'कुर्वते, चिन्वते, लुनते' इत्यादि शब्दरूपों में प्रत्ययगत नकार के निषेधार्थ दोनों व्याकरणों में विधान किया गया है। पाणिनि ने आत्मनेपद में 'झ' प्रत्यय किया है, और उसको अन्त आदेश न करके 'अत्' आदेश के द्वारा नकार को नहीं आने दिया है- “आत्मनेपदेष्वनतः' (अ० ७।१। ५)। कातन्त्रकार 'अन्त' प्रत्यय मानते हैं, अत: उनको प्रकृत सूत्र द्वारा नकारलोप करने की आवश्यकता होती है। [विशेष वचन] १. अनभ्यस्तार्थोऽयमारम्भः (द्० टी०)। २. विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वात् (दु० टी०)। [रूपसिद्धि] १. कुर्वते। कृ + अन्ते। ' कृञ् करणे' (७। ७) धातु से वर्तमानासंज्ञक आत्मनेपद-प्रथमपुरुष - बह्वचन ‘अन्ते' प्रत्यय, “तनादेरु:'' (३। २। ३७) से 'उ' विकरण, “उरोष्ठ्योपधस्य च'' (३। ५ । ४३) से 'ऋ' को 'उर्' “वमुवर्णः(१ । २ । ९) से उकार को वकार तथा प्रकृत सूत्र से नकारलोप। २. कुर्वताम्। कृ + अन्ताम्। 'डु कृञ् करणे' (७। ७) धातु से पञ्चमीविभक्तिसंज्ञक प्रथमपुरुष – बहुवचन ‘अन्ताम्' प्रत्यय, 'उ' विकरण, उरादेश, उकार को वकार तथा प्रकृत सूत्र से नकारलोप। ___३. लुनते। लू + अन्ते। 'लूञ् छेदने' (८। ९) धातु से वर्तमानासंज्ञक 'अन्ते' प्रत्यय, “ना ज़्यादेः'' (३। २। ३८) से 'ना' विकरण, "प्वादीनां हृस्वः'' (३।६। ८३) से 'लू' धातु को ह्रस्व, “क़्यादीनां विकरणस्य'' (३। ४। ४३) से 'ना' विकरणगत आकार का लाप तथा प्रकृत सूत्र से नलाप। ४. लुनताम्। लू + अन्ताम्। 'लूञ् छेटने' (८। ९) धातु से पञ्चमीविभक्तिसंज्ञक 'अन्ताम्' प्रत्यय, 'ना' विकरण, ह्रस्व, आकार तथा नकार का लोप। ५. व्यतिलाते। वि + अति + ला + अन्तें। 'वि – अति' उपसर्गपूर्वक ‘ला दाने' (२। २२) धातु से वर्तमानासंज्ञक अन्ते' प्रत्यय, अन्–विकरण का लुक्, . समानदीर्घ-अकारलाप तथा प्रकृत सूत्र से कारलोप।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy