SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६८ कातन्त्रव्याकरणम् धू विधूनने' (५। १०४, १०५)। 'इटश्चेटि" (३। ६। ५३) इति सिचो लोपः, "कुटादेरनिनिचट्सु" (३। ५ । २७) इत्यगुणत्वावादेशो वृद्धिनं स्यादिति “सिचि परस्मै स्वरान्तानाम्” (३। ६।६) इत्यननत्यर्थः।। ६४२। [बि० टी०] __ सिजाल । सिजाशिष विषये यदात्मनेपदम्, तस्मिन् परत इत्यर्थः, न पुनरात्मनेपदविषययो: सिजाशिषारिति। यस्मादाधारा हि व्यापकः, आधेयो हि व्याप्य:। आशीरित्यक्त परस्मैपद इति सामान्यं व्यापकम् आत्मनेपदम् इति व्याप्यमित्यर्थः। एकापीयं सप्तमो अर्थवशाद् द्विधा भिद्यते इति टीका। अस्यार्थ:- आत्मनेपदविषये सिचीति। परस्मैपदविषये सिचि व्यावृत्तिः। अन्यच्च सिज्विषये चात्मनेपद इनि। तेन सिचं विनापि 'अदुग्ध' इत्यादी निषेध: सिद्धः। अत: सिचोऽद्यतन्युपलक्षणत्वाद् इति प्राप्त विषयकल्पनादिहात्मनेपदग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थमिति। ननु कथं ज्ञापकम्, आत्मनेपदग्रहणमन्तरण परस्मैपदविषये सिचि अगुणत्वं स्यात्। ततः 'अद्राक्षीन्' इत्यत्र “सृजिदृशो०' (३। ४। २५) इत्यादिनाऽकारागमो न स्यात्। यतो गुणप्रसङ्गकारागम: स्यादिति न दश्यम्, वृद्धिप्रसङ्गाद् वृद्धिप्रसङ्ग कागगम: स्यात्। ननु कथम् ‘औह्यते, ओप्यते' वहेवपेश्च यणि अगुणत्वात् सम्प्रसारणे "स्वरादीना वृद्धिरादेः” (३। ८। १७) इत्यनेन वृद्धिरगुणप्रसङ्गात् ? सत्यम्, अनादरयं विधि: क्रियते, नियमनाप्यनाटिरेव व्यावृत्यते। ननु न्यनुवीत्. न्यधुवोत्' इत्यत्र वृद्धयुवादेशयोः प्राप्तयारन्तरङ्गत्वाद् उवादेश एव स्यात्। वृद्धबहिरङ्गत्वं पुनर्वहाश्रितत्वात्। किमनन ? सत्यम, आदीध्यकः आवश्यक: इत्यत्र प्रयोजनं दोधीवेव्योरचागुणे कृते वुणो णकारस्पंज्वभावाद् 'अस्योपधायाः" (३। ६। ५) इत्यादिना वृद्धि भविष्यतीनि प्रयोजनं भविष्यति। नन यदि गणवाधिक वृद्धिस्तर्हि "उतो वृद्धिळञ्जनादौ” (३। ६। ८४) इत्यत्र गुणिनि ग्रहणं किमर्थम् । अन एव ज्ञापकाद् अगुणा न भविष्यति ? सत्यम् , तत्र गुणिनिग्रहणं सुखार्थम् . दद गुणिनीति किम् ? 'स्तुतः' इति दुर्गवाक्यप्रबोधस्तत प्रथमकक्षातः ! किञ्चानेनात्मनेपदविण्ये क्रियते इति सादृश्यपक्षावलम्बन यदा क्रियते तदा टुपण न्यादिति कृत्वा उक्त दुर्ग वाक्यप्रबोध इनि।। ६४। [समीक्षा] 'अभित्त, अच्छित्त, भिसीष्ट. भक्षाप्ट' आदि शब्दरूपों में गणाभाव दोनों हो व्याकरणों में किया गया है। अन्तर यह है कि पाणिनि लिङ्सिचावात्मनेपदप (अ. १। २ । ११) से आशीर्लिङ् लकार तथा ललकारविहित सिच् प्रत्यय को किद्भाव करके "क्ङिति च'' (अ० १ । १। ५) सूत्र से गुणादेश का निषेध करते हैं, जब कि कातन्त्रकार ने प्रकृत सूत्र द्वारा साक्षात् गण का निषध किया है।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy