SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये पञ्चमो गुणपादः १५९ [दु० वृ०] अभ्यस्तानामुसि परे नामिनो गुणो भवति। "द्वित्वबहुत्वयोश्च परस्मै" (३। ५ । १९) इति प्रतिषेधे प्राप्ते वचनम्। अबिभयुः, अजुहवुः, अबिभरुः, अजागरुः। अभ्यस्तानामुसीति किम्? जुहुवुः ।।६३८ । [दु० टी०] अभ्य० । अभ्यस्तानामुसीति। अभ्यस्तमाश्रित्योत्पद्यते। “अन उस् सिजभ्यस्त०" (३।४।३१) इत्यादिना य उस् सोऽभ्यस्तानामुस्, श्रुतत्वादभ्यस्तानामेव गुणः। तेन परोक्षायामुसि न भवति । अथवा विकरण इति वर्तते। उसीति भूतपूर्वविकरण इत्यर्थः ।।६३८ । [वि० प०] अभ्यस्त० । “बि भी भये, हु दाने, डु धाञ् डु भृञ् धारणपोषणयोः' (२। ६८, ६७, ८५) इति सर्वत्र शस्तन्यन्, जुहोत्यादित्वाद् द्विर्वचनम्। “अन उस सिजभ्यस्तविदादिभ्योऽभुवः” (३।४।३१) इत्युस। “भृहाङ्माडामित्" (३।३।२४) इति भृडोऽभ्यासस्येकार:, अभ्यस्तमाश्रित्य यो भवति सोऽभ्यस्तानामुम इत्याह – अभ्यस्तानामित्यादि। तेन परोक्षाया उसि न भवति।। ६३८। [बि० टी०] अभ्यस्ता० । नाम्युपधस्याभ्यस्तस्य चोपधाया: इत्यनेन निषेधः। अत एव नामिन इत्युक्तं विवरणे। “अभ्यस्तानामुसि'' (३। ५। ६) इति अभ्यस्तसम्बन्धिनीत्यर्थः।। ६३८। [समीक्षा] 'अबिभयुः, अजुहवुः, अबिभरु:' आदि प्रयोगों के सिद्ध्यर्थ अभ्यस्तसंज्ञा के अन्त में विद्यमान 'ई-3-ऋ' को गुण आदेश करने की अपेक्षा होती है। इसकी पूर्ति दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है- "जुसि च' (अ० ७।३।८२)। इस प्रकार उभयत्र समानता ही कही जा सकती है। [विशेष वचन] १. उसीति भूतपूर्वविकरणे इत्यर्थः (दु० टी०)। २. अभ्यस्तानामुसीति अभ्यस्तसम्बन्धिनीत्यर्थ: (बि० टी०)। [रूपसिद्धि] १. अबिभयुः। अट् + भी + अन्लोप + अन्-उस्। 'जि भी भये' (२। ६८) धातु से हस्तनीविभक्तिसंज्ञक प्रथमपुरुष-बहुवचन 'अन्' प्रत्यय, “अड् धात्वादिहस्तन्यद्यतनीक्रियातिपत्तिषु' (३। ८। १६) से धातुपूर्व अडागम, "अन् विकरण: कर्तरि" (३। २।३२) से अन् विकरण, उसका लुक्, “जुहोत्यादीनां सार्वधातुके' (३ । ३। ८) से 'भी' धातु को द्विर्वचन, “पूर्वोऽभ्यासः'' (३।३।४) से पूर्ववर्ती 'भी' की अभ्याससंज्ञा, दीर्घ ईकार को ह्रस्व, भ् को ब्, “अन उस्०'' (३। ४। ३१) से अन्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy