SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ भूमिका ३. [ अनित्यार्थम् - २] ४. ‘आ' इति सिद्धे दीर्घग्रहणं संज्ञापूर्वकत्वादनित्यार्थमेव (दु० टी० ३।६।६ ) । ५. उत औरिति सिद्धे वृद्धिग्रहणं संज्ञापूर्वकत्वादनित्यार्थम् (दु० टी० ३।६।८४) । ४. [ अनिर्दिष्टार्थम् - १] ६. कगे धातुरनिर्दिष्टार्थ इति यावत् (दु० टी० ३।४।६४) । ५. [ अनुकर्षणार्थम् - १] १. दु० टी० (३।८।२६) । ५. [अनुक्तसमुच्चयार्थः - ४ ] ७. चकारोऽनुक्तसमुच्चयार्थ इत्याह- अगुणे गुणिनि चेति (दु०टी० ३।४।५) | ८. इह चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धम् (वि० प० ३।४।५२) । ९. चकारो ऽनुक्तसमुच्चयार्थः, तेन इकोऽपि स्यात् (दु० वृ० ३।४।५८) । १०. चकारो ऽनुक्तसमुच्चयार्थ:, तेनेटि वा स्यात् (दु०वृ० ३।६।८६) । ६. [ अनुषङ्गार्थः १] ११. इकारानुबन्धो हि अनुषङ्गार्थ एव चरितार्थो गृह्यते (दु० टी० ३।४।८० ) । ७. [ अनुस्वारोपलक्षणार्थम् - १] १२. णत्वविधौ नुग्रहणमनुस्वारोपलक्षणार्थम् (दु० टी० ३।६।१) | ८. [ अन्त्यार्थः - १ ] — १३. अत एवान्त्यार्थोऽयमारम्भः इत्युक्तम् (वि०प० ३।७।२८) । ९. [ अभिधानार्थम् - १] १४. भाषायामपि चेक्रीयितलुगन्तस्याभिधानार्थम् (दु० टी० ३।५।३७) । १०. [ अभिन्नबुद्ध्यर्थम् - १] १५. तद्ग्रहणमभिन्नबुद्ध्यर्थम् ( बि०टी० ३।४।३) । ११. [ अभ्यासाधिकारनिवृत्त्यर्थम् - १६. तदेतदभ्यासाधिकारनिवृत्त्यर्थं सुखार्थं चेति मन्यते ( दु०टी० ३ | ४ |६ ) । १]
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy