SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: १४१ [विशेष वचन] १. लोके व्याकरणे च निमित्तनैमित्तकयोः पौर्वापर्यं दृष्टम् (दु० टी०)। २. अभिहिताद् यदर्थप्रतीति: स तस्यार्थ इति न्याय्यम् (टु० टी०)। ३. सामान्यविशेषयोश्च परस्परविरोधात् (दु० टी०)। ४. प्रत्ययः परश्चेति नियम: प्रयोगशब्दानां न तु लक्षणशब्दानाम् (दु० टी०)। ५. द्विधा नित्यता - परमार्थनित्यता व्यवहारनित्यता च (दु० टी०)। [रूपसिद्धि] १. भविता। अस् + इट् + पञ्चमी – ता। ‘अस् भुवि' (२। २८) धातु से पञ्चमीविभक्तिसंज्ञक परस्मैपद – प्रथमपुरुष - एकवचन 'ता' प्रत्यय, प्रकृत सूत्र से अस् को 'भू' आदेश, “इडागमोऽसार्वधातुकस्यादिळजनादेरयकारादे:' (३। ७। १) से इडागम, “नाम्यन्तयोर्धातुविकरणयोर्गुणः' (३। ५। १) से भूधातुघटित ऊकार को गुण तथा "ओ अव्'' (१। २१४) से ओकार को अवादेश। २. भूतः। अस् + क्त + सि। 'अस् भुवि' (२ । २८) धातु से “निष्ठा'' (४। ३ । ९३) सूत्र द्वारा निष्ठासंज्ञक 'क्त' प्रत्यय, 'क' अनुबन्ध का प्रयोगाभाव, अस् को भू - आदेश, “के यण्वच्च योक्तवर्जम्” (४।१ । ७) से यण्वद्भाव, “न णकारानुबन् - चेक्रीयितयो:' (३।५। ७) से अगुण, 'भूत' शब्द की "धातुविभक्तिवर्जमर्थवल्लिङ्गम्' (२। १ । १) से लिङ्गसंज्ञा, सि-प्रत्यय तथा “रेफसोर्विसर्जनीय:' (२। ३। ६३) से सकार को विसर्गादेश। ३. भव्यम्। अस् + य + सि। 'अस्' धातु से “स्वराद् यः' (४। २।१०) सूत्र द्वारा 'य' प्रत्यय, प्रकृत सूत्र से 'अस्' को 'भू' आदेश, भू – धातुघटित ऊकार को गुण, "ओदौद्भ्यां कृद् यः स्वरवत्'' (४।१।३१) से 'य' प्रत्यय को स्वरवद्भाव तथा "ओ अव्” (१ । २।१४) से अवादेश, 'भव्य' शब्द की लिङ्गसंज्ञा, सि-प्रत्यय तथा उसको “अकारादसंबुद्धौ मुश्च' (२। २। ७) से 'मु' आदेश।। ६२६। ६२७. ब्रुवो वचिः [३। ४। ८७] [सूत्रार्थ] असार्वधातुक प्रत्यय के परे रहते 'ब्रू' धातु को 'वचि' आदेश होता है।। ६२७ । [दु० वृ०] ब्रुवो धातोर्वचिरादेशो भवति असार्वधातुकविषये। वक्ता, वक्ष्यति। वाच्यम्"ऋवर्णव्यञ्जनान्ताद् घ्यण्” (४। २। २५)।। ६२७। [दु० टी०] ब्रुवः। बुञः प्रयोगनिवृत्त्यर्थ वचनम् आत्मनेपदार्थ च। इकार इहोच्चारणार्थ एव।। ६२७।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy