SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १०८ कातन्त्रव्याकरणम् [विशेष वचन] १. सोपसर्गास्तु नित्यं मानबन्धाः। ज्वल दीप्तो घटादिः - प्रज्वलयति (द० वृ०)। २. घटादयो मानुबन्धा अन्वाख्याता इति। पूर्वे गणकारा येषां प्रत्येक मकारानुबन्धत्वमुपदिष्टवन्तस्ते घटादयो मानुबन्धा लाघवायान्वाख्याता अग्गिणकृतेत्यर्थः (दु० टी०)। ३. कगे-धातुरनिर्दिष्टार्थ इति यावत् (दु० टी०; वि०प०)। ४. आ समन्ताद् ध्यानम् आध्यानम् (दु० टी०)। ५. फण गतावित्यस्य त्वेके मानुबन्धसंज्ञां नेच्छन्ति, गतावपि फाणयतीत्याहुः। तेषामस्मात् पूर्ववद् वृत्करणम्। (दु० टी०)। ६. चह शाठ्ये केचिन्मानुबन्धत्वमिच्छन्ति-चहयति (दु० टी०)। ७. पूर्वे गणकारा घटादीनां प्रत्येक मानुबन्धत्वम्पदिष्टवन्तः, तथोपदेशे च ग्रन्थगौरवं मन्यमानैराधुनिकैर्गणकृभिलाघवार्थमन्वाख्याता घटादयो मानुबन्धा इत्युक्तम् (वि० प०)। ८. ज्ञापकज्ञापिताश्च विधयो लक्ष्यमनुसरन्ति (वि० प०)। ९. फाण्टमिति द्रवद्रव्यालोडिता: शक्तव उच्यन्ते (वि० प०)। [रूपसिद्धि] १. घटयति। घट + इन् + अन् + ति। घटमानं प्रयुक्ते। 'घट चेष्टायाम्' (१ । ४८९) धातु से "धातोश्च हेतो'' (३। २।१०) सूत्र द्वारा इन्' प्रत्यय, “अस्योपधाया दी? वृद्धि मिनामिनिचट्सु” (३। ६ । ५) से उपधादीर्घ, प्रकृत सूत्र से उपधाह्रस्व, ‘घटि' की "ते धातवः' (३ । २ । १६) से धातुसंज्ञा, वर्तमानासंज्ञक परस्मैपद-प्रथमपुरुष–एकवचन 'ति' प्रत्यय, “अन् विकरण: कर्तरि" (३।२।३२) से 'अन' विकरण, “नाम्यन्तयोर्धातुविकरणयोर्गुणः'' (३। ५। १) से घटि-गत इकार को गुण तथा “ए अय्' (१। २ । १२) से ए को अयादेश। २. व्यथयति। व्यथ् + इन् + अन् + ति। 'व्यथ दुःखभयचलनयो:' (१४९०) धातु से इन् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ३-३२. ह्रगयति, ह्रगयति, सगयति, स्थगयति, कगयति, चनयति, वनयति, स्मरयति, जनयति, जरयति, क्नसयति, रजयति मृगान्, रमयात, श्रमयति, भ्रमयति, ज्वलयति, ह्वलयति। प्रहमलयति, ग्लपयति, स्नपयति, वनयति, वमयति, शमयति, अवस्खदयति, परिस्खदयति, फणयति, झलयति, नमयति, प्रज्वलयति, प्रह्लयति, इन रूपों में धातुओं के अतिरिक्त समग्र प्रक्रिया पूर्ववत् समझनी चाहिए।। ६०४। ६०५. इचि वा [३।४।६५] [सूत्रार्थ] कारित प्रत्यय के अनन्तर अद्यतनी में इच् प्रत्यय के परवर्ती होने पर मानुबन्ध धातुओं को वैकल्पिक ह्रस्व होता है।। ६०५ ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy