SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् किम्भूताद् विकरणात्, विकरणात् किम्भूताद् उकारान्तादिति। अत्रासंयोगग्रहणात् तदन्तमेव न्याय्यं स्यात्। किञ्चासन्दिग्धार्थं सूत्रं प्रशस्यते बुधैः।। ५७४। [वि० प०] उकारात्। कुर्विति। 'डु कृञ् (७७), हि, "तनादेरुः” (३।२।३७), "करोते:” (३ ५।४) इति गुणः, “अस्योकारः सार्वधातुके गुणे" (३।४।३९) इत्युकारः, “हौ च" (३।५।२४) इत्यगुणत्वम् ।। ५७४। [बि० टी०] उकारात्।। 'नुहि' इति वृत्तिः। ननु कथमुक्तं यावता पूर्वस्य व्यावृत्तिबलान्न भविष्यति ? सत्यम्। स्नुहीति प्रत्युदाहृतम्। एतदपि विषयीकरोति चेद् असंयोगस्य व्यावृत्त्या न भविष्यतीति चेद्, असंयोगादिति नानुवर्तते इष्टत्वादिति। अथवा 'उतो नोश्च विकरणात्' इत्येकयोगे सिद्धे पृथक्करणादसंयोगादिति निवर्तते इति कश्चित। वस्तुतस्तु स्नुहीत्यत्र विषयो नास्ति। असंयोगादित्यत्र न विद्यते संयोगो यस्मिन्निति तादृशस्य नोरित्युक्ते सिद्धत्वात्, किञ्च पूर्ववद् उत्त्वेन व्यावृत्त्या उकारस्य व्यावृत्ति: प्रतिबन्धुं न क्षमते। यथा 'मातुः स्मृतवान्' इत्यत्र कृयोगलक्षणषष्ठ्यभावो निष्ठादित्वात्। स्मृत्यर्थद्वारा भवत्येवेत्याह-विकरणादिति।। ५७४। [समीक्षा] उक्त सूत्र की समीक्षा द्रष्टव्य है, जिसमें पाणिनि के द्वारा नुविकरण-उकार' दोनों से परवर्ती 'हि' का लोप करने के लिए एक ही सूत्र बनाया गया है तथा कातन्त्रकार ने स्पष्टावबोधार्थ दो सूत्र बनाए हैं। [विशेष वचन] १. विशेषणविशेष्यभावं प्रति कामचारः इति न युक्तः पक्ष: (दु० टी०)। २. किञ्चासन्दिग्धार्थं सूत्रं प्रशस्यते बुधैः (दु० टी०)। ३. अथवा 'उतो नोश्च विकरणात्' इत्येकयोगे सिद्धे पृथक्करणाद् असंयोगाद् इति निवर्तते इति कश्चित् (बि० टी०)। [रूपसिद्धि] १. तनु। तन् + हि-पञ्चमी। 'तनु विस्तारे' (७। १) धातु से पञ्चमीविभक्तिसंज्ञक मध्यमपुरुष–एकवचन हि' प्रत्यय, "तनादेरुः" से उ-विकरण तथा प्रकृत सूत्र से 'हि' का लोप। २. कुरु। कृ + हि-पञ्चमी। ‘डु कृञ् करणे' (७।७) धातु से पञ्चमीविभक्तिसंज्ञक 'हि' प्रत्यय, “तनादेरुः' (३।२।३७) से उ–विकरण, “करोते:' (३।५।४) से ऋ को गुण-अर्, उ को प्राप्त गुण का "हो च'' (३।५।२४) सूत्र से निषेध, “अस्योकारः" (३।४।३९) से अकार को उकार तथा प्रकृत सूत्र से हि का लोप।। ५७४।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy