SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् पठितव्यम, अन्यथा “इन कारितं धात्वर्थे" (३।२।९) इतीनि कृते "इनजयजादेः" (३।२।४५) इत्यादिनोभयपदं स्यात् कथं ज्ञापकं भविष्यति ? सत्यम् । यद्यात्मनेपदार्थ एव पाठः स्यात् तदा 'ग्राम युद्धे' इत्येव पठितं स्यात्, न च समुपसगदिव ग्रामधातोरिनिति नियमार्थं समुपादानं कथमात्मनेपदं भविष्यति, यावताऽन्योपसर्गसहितस्य ग्रामे : प्रयोग एव नास्ति अभिधानादिति, तथा च गणे ग्रामपाठादेव, तथा च संगतो ग्रामः संग्रामस्तं करोतीति वाक्ये कारितमुभयपदं न भविष्यति किन्त्वात्मनेपदमेव । अन्यथा आत्मनेपदार्थं ग्रामधातुपाठो व्यर्थः स्यादिति दिक् । अङ्कुरसामान्यं कर्तृ तद्विशिष्टा व्यक्तिः पूर्वम् असती जायते इति पनी । ननु अङ्कुरसामान्यस्य कर्तृत्वं प्रादुर्भावश्चेति ? सत्यम् । व्यक्तेः सामान्यविशिष्टत्वं प्रतिपादयता सामान्यविशेषात्मकं जन्मेति प्रतिपादितम् । ननु बौद्धमते सामान्य नास्ति, किन्तु ज्ञानाकार एव शब्दार्थ इति । तदुक्तम् - 'ज्ञानस्य कारणं त्वादि बाह्य किञ्चिन्न विद्यते' इति । तस्मादङ्कुरस्य कथं कर्तृत्वमित्याह – अथवेति । अन्तस्तत्त्वगृहीत इति । अन्तर्गतत्वेन गृहीतो ज्ञानाङ्कुरः । पूर्वदृष्ट इति पूर्वं मनआदिवासनावशाद् दृष्ट इन्द्रियजनितः स एव कर्तेत्यर्थः । दृश्यविकल्पितयोरित्यादि । दृश्यो ज्ञानाकारः पारमार्थिकः। विकल्पितो वासनाकल्पितो बाह्यस्वरूप इत्यर्थः । सांख्यमतमाह - सत्कार्येत्यादि । ते हि 'नासत्पद्यते सन्न विनश्यति' इत्याहुः । वृद्धसाङ्ख्यमतमवलम्ब्याह - अथवेति । पूर्वापरीभावोऽपि जन्मनीति प्रसिद्धिबलादवयवादिसंयोगादिभेदेन क्रमिकत्वमिति भावः । यावत् सिद्धमित्यादि वृत्तिः। सिद्धं सत्तादिकमसिद्धं गुणादिकं साध्यत्वेन प्रतीयते प्रत्ययेन बोध्यते इत्यर्थः । आश्रितमुपचारादिना प्रत्ययबोधितं क्रमरूपं यत्रेति विग्रहः ।। ४२५ । [समीक्षा] पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने क्रियावचन शब्दों की धातुसंज्ञा की है। एतदर्थ कातन्त्रकार ने स्पष्टतया 'क्रियाभावो धातुः' सूत्र बनाया है। पाणिनि का सूत्र है – “भूवादयो धातवः' (अ० १।३।१) । इसमें साक्षात् क्रियावचन शब्द का उल्लेख नहीं है, तथापि व्याख्याबलेन क्रियावचन वाले ही 'भू-वा' आदि शब्दों की धातुसंज्ञा स्वीकार की जाती है | फलतः पृथ्वीवाचक भू की तथा विकल्पार्थक वा की धातुसंज्ञा नहीं होती । न्यासकार जिनेन्द्रबुद्धि ने कहा है कि आचार्य व्यवहार में लाघव के लिए संज्ञाएँ करते हैं, अतः एक अक्षर वाली ही संज्ञाएँ होनी चाहिए, तथापि पूर्वाचार्यों द्वारा स्वीकृत धातुसंज्ञा को पाणिनि ने इसीलिए अपनाया है कि पूर्वाचार्य जिस प्रकार के शब्दों की धातुसंज्ञा करते थे,
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy