SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये प्रथमः परस्मैपादः पृथग् योगादनुवृत्तस्यापिशब्दस्य युष्मदीत्यनेन उत्तम इत्यनेन च सम्बन्धः कार्यः, तेन युष्पदि मध्यमोऽपीति सूत्रार्थे क्वचिद् युष्मद्यपि मन्यतेरुत्तमः सिद्धः इति, एवमस्मद्युत्तमोऽपि सूत्रार्थे क्वचिन्मन्यतेरपि मध्यमः स्यादिति हृदि कृत्वैव वृत्तायुक्तं "स्वविषय एव' इति ।।४२३। [समीक्षा] द्र० - समीक्षा, सूत्र सं० ४२१ [विशेष वचन] १. नैवं लौकिकी विवक्षा दृश्यते किं प्रकारान्तरकल्पनयेति भावः (दु० टी०)। २. विकारो हि प्रकृतिमपेक्ष्य भवति इति प्रकृतेरेव प्राधान्यम्, प्रकृतिः पुनरयुष्मदस्मदर्थ एव । ...... अर्थाश्रयो हि शब्दानां गौणमुख्यव्यवहारो न शब्दस्वरूपेण (वि० प०)। [रूपसिद्धि] १-३. अहं पचामि, आवां पचावः, वयं पचामः । डु पचष् पाके + अन् + मि, वस्, मस् । 'अस्मद्' के शब्दरूप अहम्, आवाम्, वयम् शब्दों के उपपद में रहने पर प्रकृत सूत्र से उत्तम पुरुष, एकवचन-द्विवचन-बहुवचन में मि-वस्-मस् प्रत्यय, "अन् विकरण: कर्तरि" (३।२।३२) से अन् विकरण, “अस्य वमोर्दीर्घः" (३।८।११) से अकार को दीर्घ, वस् – मस् प्रत्ययगत सकार को “रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश ।। ४२३ । ४२४. अदाब्दाधौ दा [३।१।८] [सूत्रार्थ ] 'दाप्-दैप्' धातुओं को छोड़कर दा तथा धा धातु की 'दा' संज्ञा होती है ।। ४२३ । [दु० वृ०] दाप्-दैपौ वर्जयित्वा दाधावित्येतौ दासंज्ञकौ भवतः । दीयते, धीयते । अदाबिति किम् ? दायन्ते व्रीहयः, निदायन्ते भाजनानि । पकारोऽयं गणे प्रतिषेधार्थ एव निर्दिश्यते ।।४२४। [दु० टी०] अदा० । यद्यपि दारूपाश्चत्वारो धातवो द्वौ च धारूपौ तथापि जातिमाश्रित्य द्विवचनमिति भावः । संज्ञिसमानाधिकरणेऽपि संज्ञानिर्देशे स्यादेकवचनम्, सामान्या
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy