SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ XS ६ परिशिष्टम्-५ ४९७ क्र०सं० विशिष्टशब्दाः पृ०सं० | क्र०सं० विशिष्टशब्दाः पृ०सं० ५३. अभिधानाश्रयणाद् वा १८७ | ७८. अवयवास्तु शास्त्रकल्पित५४. अभिधानान्न भविष्यति १८७ विभागाः २३८ ५५. अभिधेयसप्तमी |७९. अवयवेऽपि ३७ ५६. अभिप्राय: २६, २८, ४४, ५७ | ८०. अवयवो हि द्विविधः ३१५, ८१. अविदितान्येव ५७. अभिप्रायापरिज्ञानम् | ८२. अविवक्षैव ५८. अभिमतसिद्धिः ८३. अव्ययः ५९. अभूतप्रादुर्भावो जन्म ८४. अशुद्धप्रयोगप्राप्तिः ६०. अभेदनिबन्धनात् ८५. असदवस्था २५५ ६१. अभ्यस्तम् ८६. असाधारणकारणत्वम् ६२. अभ्यासः १३३, ३२२ | ८७. अस्मन्मते ८, १९, ७४, १०१, ६३. अभ्यासे भूयांसमर्थ मन्यन्ते ३२३ ११९, १६९, २५६, ६४. अमी विष्णुमित्रा: २८२, ३०८ ६५. अयमर्थः ५, ४१,४२, ४३ ८८. अस्य सूत्रस्य शाटकं वय २ ७७, १०२, १०३, १४०, | । ८९. अस्यार्थ: २१, ३२, ७३, ७५, १४२, १५८, १७५, १७६, ८५, ८९, ९८, १०३, १६२, १७५, १८९, २५६,२६५,२६६, २६७, २६८, २८३, २८७ २८१, ३०५, ३०६, ३०७, ३०८, ६६. अयमाशयः २१, ५८, ७६ ३०९, ३१५, ३२०, ३२७, ३२८, २५४, २६७, ३२० ३३३, ३४१, ३४९, ३६६, ३८४ ६७. अर्थकथनवाक्ये अक्षरं स्वर उच्यते १८१ ६८. अर्थचिन्ता ९१. आकृतिगणोऽयम् १५६, १६४ ६९. अर्थद्वयम् | ९२. आख्यातं कियाप्रधानम् २४९ ७०. अर्थनियामको | ९३. आख्यातम् ७१. अर्थप्रत्यायकत्वम् | ९४. आगमविधि: ३६८ ७२. अर्थवच्छब्दानुकरणम् | ९५. आचार्याः २४२ ७३. अर्थान्तरम् | ९६. आच्छादनम २४४ ७४. अर्थाश्रयः २९ ९७. आत्मनेपदप्रत्ययाः १२२ ७५. अर्थोपस्थितिः २९ / ९८. आत्मनेपदसंज्ञा १, ७, १०, १२ ७६. अवखण्डनम् .१३३ / ९९. आत्मनेभाषा १२ ७७. अवयवावयविसम्बन्धः २९८ /१००. आत्मीयसंज्ञा | ९०.
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy