SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ २८३ ४७ ३८४ २८२ ३४९ परिशिष्टम्-३ १२४. योगलभ्यार्थको धातुः प्रत्ययान्तः प्रकीर्तितः ।। (श० श० प्र०, का० ५८) १२५. रमापतिपदाम्भोजराजहंसेन यत्नतः। आचार्यकविराजेन व्याख्याख्यातस्य लिख्यते।। १२६. रोचयति लोचनचकोरम्।। (गी० गो० १०। १) १२७. लिङ्ग धातुं विभक्तिं च संनमेत् तत्र तत्र च। (बृ० दे० २। १०१) १२८. वर्णग्रहेऽस्मिन् कृतखण्डनेऽस्मिन् ओरूपनिर्देशनमाह तस्मिन्। ओतो यदा स्यान्न तदास्ति सन्यभ्यासेति संयोज्यमपप्रयोगात्।। (वार्तिकम्) १२९. वर्णयामास यत्नेन यतो वररुचिः स्वयम्। पाणिनेरनुसारेण तात्पर्य शर्ववर्मणः।। (महान्त:) १३०. विना तकारं न भवेद् द्विरुक्तिरकारयुक्तस्य तु हस्य यस्मात्। आक्षेपतस्तस्य ततो द्विरुक्तिस्त्वकारवांस्तेन हि वा हकारः।। (पण्डितवार्तिकम्) १३१. विभक्त्यभेदादिह चण्परोक्षाभ्यामन्तशब्द: सजतीति यच्च। अधातुनिर्देशननिष्फलत्वाद् दोषप्रमोषाय फलं तदुक्तम् ।। (वैद्यकारिका) १३२. विशेषः पाणिनेरिष्ट: सामान्यं शर्ववर्मणः। सामान्यमनुगृह्णन्ति तत्राचार्यपरम्परा।। (कुलचन्द्रवचनम्) १३३. वयातेने किरणावलीमुदयनः।।। १३४. शब्दस्तद्व्यापृतिः कार्य फलं रागश्च पञ्चमः। इष्टाभ्युपायता चेति विधौ षट् प्रतिपत्तयः।। १३५. शेषो न रक्षा समुदाय इत्यादिरेकदेशानुपलङ्घनं चेत् । तदाभिधाशक्तिवशं द्वयं स्यात् तथाप्यदोषः श्रितसंभवत्वात्।। (उमापतिकारिका) १३६. संयुक्ताद्यं दीर्घ सानुस्वारं विसर्गसंमिश्रम्। विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन।। (वङ्गभाष्य) १३७. स एवायं नागः सहति कलभेभ्यः परिभवम्।। १३८. स तादृशार्थक: शब्दो धातुस्त्रिविध ईरितः। यः सुबर्थे निजार्थस्य स्वार्थे कृच्चिन्तनं विना।। (श० श० प्र०, का० ५६) ३३३ ९, २८२ ३४२ २०८ १७९ ४८
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy