SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः _४१९ [विशेष वचन ] १. तिपा धातुरेव निर्दिश्यते ( दु० वृ० ) । २. अविभक्तिकोऽयमादेशः सस्वर : (दु० टी० ) । ३. अथ तत्र जातिः । इह व्यक्तिराश्रीयते इति किमनेन यनेनेति (दु० टी०) । ४. इकारोक्तः सविभक्तिरादेशोऽस्वर इति न्यायान्मा भूदस्वर इति दिगीति लुप्तविभक्तिकमुच्यते । [रूपसिद्धि] १. दिग्ये । देङ् + परोक्षा - ए । 'देङ् पालने' (१ । ४६३) धातु से परोक्षासंज्ञक आत्मनेपद - प्रथमपुरुष एकवचन 'ए' प्रत्यय, द्विर्वचन प्रकृत सूत्र से ‘दिगि’ आदेश–अभ्यासलोप तथा " य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य" (३।४।५८ ) से इको आदेश । यू २-३ . दिग्याते, दिग्यिरे । देङ् + परोक्षा - आते । देङ् + परोक्षा – इरे । द्विर्वचनादि प्रक्रिया पूर्ववत् ।। ५३९ । ॥ इत्याख्याताध्याये तृतीये समीक्षात्मको द्विर्वचनाख्यतृतीयः पादः समाप्तः ॥
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy