SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये तृतीयो बिचनपादः ३९३ २. सनीनस्यते । सन्स्+ य + ते । 'सन्सु अवलंसने' (१।४८१) धातु से क्रियासमभिहार अर्थ में 'य' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । ३. दनीध्वस्यते | ध्वन्स् + य +ते । 'ध्वन्सु गतौ च' (१।४८२) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । ४. बनीभ्रस्यते । भ्रन्स् + य +ते । 'भ्रन्सु अवस्रंसने' (१।४८१) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । ५. चनीकस्यते । कस्+य+ते । 'कस गतौ' (१।५६८) धातु से क्रियासमभिहार अर्थ में चेक्रीयितसंज्ञक 'य' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । ६. पनीपत्यते । पत् + य+ते । 'पल्लू गतौ, पत गतौ' (११५५४; ९।१८१) धातु से 'य' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ७. पनीपयते । पद् + य+ते । ‘पद गतौ' (३।१०७) धातु से क्रियासमभिहार अर्थ में य-प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् । ८. चनीस्कयते । स्कन्द् + य +ते । 'स्कन्दिर् गतिशोषणयोः' (१।२८१) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५२७। ५२८. अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य [३।३।३१] [सूत्रार्थ] अनुनासिकान्त धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय के परे रहते अभ्यासघटित अकार के अन्त में अनुस्वार प्रवृत्त होता है ।। ५२८ । [दु० वृ०] अनुनासिकान्तस्य धातोश्चेक्रीयिते योऽभ्यासस्तस्यातोऽन्तोऽनुस्वारो भवति । बंभण्यते, बंभणिता | यंयम्यते, यंयमिता । तकार उच्चारणार्थः । प्रतिपदोक्तग्रहणात् - बाभाम्यते । पुनरन्तग्रहणमनुस्वारस्यापि स्थित्यर्थम् ।। ५२८। [दु० टी०] ___ अतो० ।तकार उच्चारणार्थ इति । न पुनः “तपरस्तत्कालस्य"(अ० १।१।७०) इति भूतपूर्वदीर्घनिवृत्त्यर्थो वचनाद् दीर्घत्वं तद्दर्शनस्यानादरात् । अथ कथन्तर्हि 'भाम क्रोधे' (१।४०३) इत्यस्य द्विर्वचने ह्रस्वत्वे न भवतीत्याह - प्रतिपदोक्तग्रहणादिति । 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (का० परि० ७५) इत्यर्थः । अथवा अतः परो योऽनुनासिकः स एवान्तो यस्येति सम्बन्धः । यथा 'तेतिम्यते, जोघुण्यते' इत्यत्र न भवति, तथेहापीत्यर्थः । परस्य द्वयमेव पक्षो ज्यायान् । 'मन्य मव बन्धने'
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy