SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३८९ तृतीये आख्याताध्याये तृतीयो बिचनपादः २. भाषायामपि चेक्रीयितलुगन्तस्येति मतम् (दु० टी०)। ३. चेक्रीयितग्रहणं सुखार्थम् । 'ये योऽभ्यासः' इत्युक्तेऽपि जुहुयादित्यत्राप्रसङ्ग एव सार्वधातुकेऽभ्यासत्वात् (दु० टी०)। ४. पारिशेष्यादेकार ओकारश्च गुणः, स चैकवर्णोऽर्थादन्ते भवन्नामिन एव भवति (वि० प०)। ५. टीकायां स्वमतमुक्तम्, वृत्तौ कस्यचिन्मतमिति (बि० टी०)। ६. बोभवीतीत्यत्र चेक्रीयितान्तत्वाभावे चेक्रीयिते योऽभ्यासः इत्युक्तवान् (बि० टी०)। [रूपसिद्धि] १. चेचीयते । चि+य +ते । 'चिञ् चयने' (४।५) धातु से 'पुनः पुनश्चिनोति' इस अर्थ में “धातोर्यशब्दश्चक्रीयितं क्रियासमभिहारे" (३।२।१४) से चेक्रीयितसंज्ञक 'य' प्रत्यय “चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से धातु को द्विर्वचन, पूर्ववर्ती धातु की अभ्याससंज्ञा, प्रकृत सूत्र से अभ्यासघटित इकार को गुण, "नाम्यन्तानां यणायिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः' (३।४।७०) से मूलधातुगत इकार को दीर्घ, "ते धातवः" (३।२।१६) से 'चेचीय' की धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष-एकवचन 'ते' प्रत्यय, अन् विकरण तथा पूर्ववर्ती अकार का लोप । २. पोपूयते । पू+ य+ते । 'पूञ् पवने' (८1८) धातु से 'भृशं पुनाति' इस अर्थ में चेक्रीयितसंज्ञक य-प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ३. बेभिदिता । भिद्+ य+श्वस्तनी-त । 'भिदिर् विदारणे' (६।२) धातु से 'पुनः पुनर्भेत्ता' अर्थ में चेक्रीयितसंज्ञक य-प्रत्यय, द्विर्वचन, अभ्याससंज्ञा, लोप, “अस्य च लोपः" (३।६।४९) से अकारलोप, “यस्याननि" (३।६।४८) से यकारलोप, 'प्रत्ययलोपे प्रत्ययलक्षणम्' (कलाप० २२७ ।५४) इस न्याय के अनुसार प्रकृत सूत्र से अभ्यासघटित इकार को गुण तथा इडागम् ।। ५२५| ५२६. दीर्घोऽनागमस्य [३।३।२९] [सूत्रार्थ] चेक्रीयितसंज्ञक प्रत्यय के पर में रहने पर आगमरहित अभ्यास को दीघदिश होता है ।। ५२६। [दु० वृ०] चेक्रीयिते योऽभ्यासस्तस्यानागमस्य दीर्घो भवति । पापच्यते । अनागमस्येति
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy