SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३७८. कातन्त्रव्याकरणम् ५. मिमीते । मा + अन्लुक् + वर्तमाना - ते । 'माङ् माने शब्दे च' (२।८६) धातु से वर्तमानासंज्ञक 'ते' प्रत्यय, अन् विकरण, उसका लुक्, द्वित्व, अभ्याससंज्ञा, ह्रस्व, प्रकृत सूत्र से इत्त्व, तथा मूलधातुगत आकार को ईकारादेश । ६. अमिमीत । अट् + माङ् + ह्यस्तनी त । 'माङ् माने शब्दे च' (२।८६ ) धातु से ह्यस्तनीसंज्ञक आत्मनेपद-प्रथमपुरुष एकवचन त प्रत्यय, अडागम तथा अन्य प्रक्रिया पूर्ववत् ।। ५२१ । ५२२. अर्त्तिपिपत्त्यश्च [ ३।३।२५ ] [ सूत्रार्थ] 'ऋ' तथा 'पृ' धातु के अभ्याससंज्ञक अकार को इकारादेश होता है । सार्वधातुकसंज्ञक प्रत्यय के परे रहते ।। ५२२ । [दु० वृ०] अनयोरभ्यासस्य सार्वधातुके परे इद् भवति । इयर्त्ति, इयृयात् । पिपर्त्ति, पिपृयात् । पृथग्योगो वैचित्र्यार्थः ॥ ५२२ । [दु० टी० ] अर्त्ति०। ‘ऋ सृ गतौ, पृ पालनपूरणयोः' (१।२७४, २७५, २१७०) ऋपृभृञ्हाङ्माङामिदिति सिद्धे पृथग्योगस्तिनिर्देशश्च सुखार्थः ।। ५२२ । [वि० प०] अर्त्ति। 'ऋ सृ गतौ, पृ पालनपूरणयोः' (१।२७४, २७५ २|७० ) एतावपि जुहोत्यादिकौ अर्त्तेरिकारे कृते “अभ्यासस्यासवर्णे " ( ३ | ४|५६ ) इतीय् । 'इय्यात्' इति यात् सप्तम्याः ।। ५२२ । [बि० टी०] अर्त्ति० । अर्त्तीत्यत्र द्विर्वचनाभावः सूत्रत्वात् । अथ द्विर्वचनविकरणनिर्देशात् सामान्येन भौवादिकस्यापि ऋधातोरभ्यासस्य न कथं दीर्घः ? नैवम्, सार्वधातुकेऽभ्यासस्याभावात् । ननु चेक्रीयितलुकि अर्तीत्यादौ दीर्घः स्यात् ? सत्यम्, सार्वधातुके योऽभ्यासस्तस्यैव दीर्घः श्रुतत्वात् । अत्र सार्वधातुकनिमित्तात् प्राक् प्रत्ययलोपलक्षणन्यायाच्चेक्रीयिते द्विर्वचनं जुहोत्यादिकस्य ऋधातोर्ग्रहणेऽपि स एव.. न्याय इति । अत एव पञ्जीकृता पिपर्त्तिना साहचर्याद् आदादिकस्य ग्रहणमिति - नोक्तम् ? तथा च टीकायाम् ऋपृभृञ्हाङ्मायमित्' इति सिद्धे पृथग्योगस्ति निर्देशश्च सुखार्थ इति ।। ५२२ | 5
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy