SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३७२ कातन्त्रव्याकरणम् ऽस्तीति भावकर्मणोर्नकारागमो न स्यात् ? तदयुक्तम् । तत्र हि श्तिनिर्देशस्तद्रूपोपलक्षितधातुस्वरूपप्रतिपादनतया धात्वन्तरव्युदासाय भवन्नर्थान्तरार्थो भवितुमर्हतीति । एवमन्यत्रापि श्तिपः प्रयोजनं यथासंभवमूह्यम् । इह तु अनन्यार्थत्वात् तस्येदमुच्यते इति सर्वं समञ्जसम् ||५१९ । [बि० टी० ] भवतेः । “कर्तरि कृत्” (४।६।४६) इत्युत्सर्गशास्त्रस्य बोधितत्वादिति । ननु इकिश्तिपो ज्ञापकादेव सिद्धाः, ततश्चाख्याते विहिता अपि भवितुमर्हन्तीति । नैवम्, शकारानुबन्धबलात् कृत्प्रकरणं बोद्धव्यमिति कृत्त्वमविरुद्धम् । न च वक्तव्यम्, विकरणनिर्देशो भौवादिकपरिग्रहार्थ इति, न हि अस्तेर्भुवो विकरणेन योगो दृश्यते, असार्वधातुकविषयत्वादिति, टीकायां विकरणनिर्देशेनेति । यस्य विकरणान्तरं सम्भवति स एव व्यावृत्यते, अस्तेरादेशस्य भुवो विकरणाभावः कुतो व्यावृत्तिविषय इति । तदेव पण्डितेनोक्तम् - भुवोऽस्तिजातस्य तु बाधनाय न स्यात् कथं वा भवति प्रयोगः । असंभवो वैकरणो भुवोऽस्तेर्बाधाद्वयोर्वैकरणोऽस्ति यत्र ॥ ५१९ । [समीक्षा] 'बभूव बभूवतुः बभूवुः' इत्यादि द्विर्वचनघटित शब्दरूपों के सिद्ध्यर्थ अभ्याससंज्ञक उकार को अकारादेश करने की आवश्यकता होती है। इसकी पूर्ति पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने समान सूत्र बनाकर की है । पाणिनि का सूत्र है - " भवतेर : " (अ० ७ । ४ । ७३) । अतः उभयत्र समानता है । इस सूत्र के 'भुवोऽत्, भुवोऽकारः' इत्यादि न्यासों की भी कल्पना आचार्यों द्वारा की गई है । वृद्धकातन्त्र आचार्यों द्वारा उद्धृत मत का शाकटायन द्वारा जो समर्थन किया गया है, उसकी भी यहाँ चर्चा की गई है । प्रसङ्गतः व्युत्पत्तिलभ्य अर्थों की अर्थान्तरपरता भी दिखाई गई है । गेहेनद ( पतञ्जलि) के भी एक अभिमत को उचित नहीं ठहराया गया है । [विशेष वचन ] १. . विकरणनिर्देशो भौवादिकपरिग्रहार्थ इति, नहि अस्तेर्भूभावस्य विकरणेन योगो दृश्यतेऽसार्वधातुकविषयत्वात् (दु० टी० ) । २. भवतेरिति कर्तृपदनिर्देशात् कर्तर्येव परोक्षायामकारो भवति, न भावकर्मणोरिति प्रदर्शनार्थः श्तिपा निर्देश: ( वि० प० ) ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy