SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताप्याये तृतीयो द्विवचनपादः ३६९ आत्मनेपद - प्रथमपुरुष - एकवचन 'ए' प्रत्यय, द्विर्वचन, अभ्यासकार्य, "ऋवर्णस्याकारः" (३।३।१६) से अभ्याससंज्ञक ऋ को अ, “अस्यादेः सर्वत्र" (३।३।१८) से दीर्घ तथा प्रकृत सूत्र से नकारागम | २. आमृधाते । ऋध् + परोक्षा-आते । पूर्ववत् प्रक्रिया । ३. आनृघिरे । ऋध् + परोक्षा - इरे । पूर्ववत् प्रक्रिया ।। ५१७। ५१८. अश्नोतेश्च [३।३।२१] [सूत्रार्थ] दीर्धीभूत अभ्यास से पर में अश् धातु के रहने पर परादि नकारागम होता है, परोक्षासंज्ञक प्रत्यय के परवर्ती होने पर || ५१८। [दु० वृ०] तस्माद् दीर्घाभूतादभ्यासादश्नोतेश्च परादिर्नकारागमो भवति परोक्षायां परतः। व्यानशे, व्यानशाते, व्यानशिरे । सविकरणनिर्देशादश्नातेर्न स्यात् - आशतुः ।। ५१८। [दु० टी०] अश्नोतेः । पूर्ववत् संयोगार्थं वचनम् । अथ किमर्थमिदं प्रागन्तश्चेत् संयोग इत्युच्यते, अनेनैवासंयोगान्तस्य नागमो नास्तीति अनुमीयते न चाश्नोतिग्रहणम् अश्नातिनिवृत्त्यर्थम्, नाश्नातेरित्यकरणाद् ऋकारे चेति वचनाच्च ? सत्यम् । प्रतिपत्तिगौरवं स्यात् ।। ५१८ [वि० प०] अश्नोतेः । विपूर्वः ‘अशू व्याप्तौ' (४।२२), रुचादित्वादात्मनेपदम् ।। ५१८। [बि० टी०] अश्नोतेः । अश्नोते रूपमिदम्, अश्नोतरात्मनेपदित्वात् क्वन्सुर्न स्यात् । क्वन्सुर्हि परस्मैपदम् । तथा च - ‘इतरः परस्मैपदमर्थात्' इति वक्ष्यति । तेनाश्नोतेश्चेति नकारो न भवति । ननु पूर्वसूत्रादन्तश्चेत् संयोग इत्यनेन किम् ? अश्नोतेश्चेति वचनादन्तसंयोगो लभ्यते, न चाश्नातिनिवृत्त्यर्थम् अश्नोतेश्चेति वचनम्, तदा पूर्वसूत्रे अश्नोतेश्चेति विदध्यात् । किञ्च ऋकारे चेति यद् वचनम्, तदेवात्रान्तसंयोगबाधकं भविष्यति ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमिति ।। ५१८ ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy