SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३६३ तृतीये आख्याताध्याये तृतीयो द्विचनपादः [समीक्षा] 'आट, आटतुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ अभ्यासवर्ती ह्रस्व अकार को दीर्घ आकारादेश की अपेक्षा होती है । दोनों ही आचार्यों ने सूत्रों में इसका निर्देश किया है। पाणिनि का सूत्र है -. "अत आदेः' (अ० ७।४।७०)। [रूपसिद्धि] १. आट । अट् + परोक्षा - अट् । 'अट गतौ' (१।१०२) धातु से परोक्षासंज्ञक परस्मैपद-प्रथमपुरुष-एकवचन 'अट्' प्रत्यय, द्विर्वचन, अभ्यासकार्य, प्रकृतसूत्र से ह्रस्व अकार को दीर्घ तथा “समानः सवर्णे दीर्धीभवति परश्च लोपम्" (१।२।१) से समानलक्षण दीर्घ-अलोप । २. आटतुः। अट् + परोक्षा - अतुस् । 'अट गतौ' (१।१०२) धातु से परोक्षासंज्ञक परस्मैपद प्रथमपुरुष - द्विवचन 'अतुस्' प्रत्यय, द्विर्वचन, अभ्यासकार्य, दीर्घ तथा सकार को विसगदिश । ३. आटिय । अट् + परोक्षा-थल् । 'अट गतौ' (१।१०२) धातु से परोक्षासंज्ञक परस्मैपद-मध्यमपुरुष – एकवचन 'थल्' प्रत्यय, इडागम, द्विर्वचन, अभ्यासकार्य तथा दीघदिश ।। ५१५। ५१६. तस्मान्नागमः परादिरन्तश्चेत् संयोगः [३।३।१९] [सूत्रार्थ] दीर्धीभूत अभ्यास से पर में नकारागम होता है धातु से पूर्व, यदि धातु के अन्त में संयोगतज्ञा हो एवं परोक्षासंज्ञक प्रत्यय पर में हो तो ।।५१६। [दु० वृ०] तस्माद् दीर्धीभूतादभ्यासात् परादिर्नकारागमो भवति, धातोरन्तश्चेत् संयोगः स्यात् परोक्षायां परतः । आनञ्ज, आनञ्जतुः, आनञ्जुः । आनर्छ, आन तुः, आनछुः । तस्मादिति किम् ? आञ्छ, आञ्छतुः, आछुः । नायमकारलोपस्य बाधको दीर्घः । अन्तश्चेत् संयोग इति किम् ? आटतुः ।। ५१६। [दु० टी०] तस्मात् । अन्जू-आनञ्ज । ऋच्छ-'आनछु' इत्यन्तरङ्गत्वाच्छस्य द्वित्वे प्रथमे च कृते द्विवचनम्, ततः "अच्छ अतः" (३।६।१७) इति गुणः । तस्मादित्यादि । आछि आयामे, समानलक्षणो दीर्घः । “असन्प्यक्षरयोः" (३।६।४०) इत्यस्याविषयत्वान्न पुनस्तस्मादित्यनेन दीर्घमात्रं निर्दिश्यते व्यवच्छेद्याभावात् परस्यादित्वे अर्थाद्
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy