SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताप्याये तृतीयो विवनपादः ३५९ दीर्घ को ह्रस्व, “द्वितीयचतुर्थयोः प्रथमतृतीयौ" (३।३।११) से थ् को त्, अट् को औ तथा आकार को औ-परवर्ती औ का लोप । २.निनीषति । नी+सन् +ति । नेतुमिच्छति । णी प्रापणे' (१।६००) से सन् प्रत्यय, द्विर्वचन, अभ्याससंज्ञक दीर्घ ईकार को ह्रस्व, दन्त्य सकार को मूर्धन्यादेश, 'निनीष' की धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष - एकवचन 'ति' प्रत्यय, अन् विकरण तथा “अकारे लोपम्" (२।१।१०) से षकारोत्तरवर्ती अकार का लोप । ३. लुलूषति । लू + सन् + ति । लवितुमिच्छति । 'लूञ् छेदने' (८।९) धातु से सन्, “उवर्णान्ताच्च" (३।७।३२) से अनिट्, द्विर्वचनादि, प्रकृत सूत्र से ह्रस्व, मूर्धन्यादेश, धातुसंज्ञा तथा ति-विभक्तिकार्य । ४. डुढोके । ढौकृ+ परोक्षा-ए । 'ढौकृ गतौ' (१।३३२) धातु से परोक्षासंज्ञक आत्मनेपद - प्रथमपुरुष - एकवचन 'ए' प्रत्यय, द्विर्वचनादि, ह्रस्व, चतुर्थ द् को तृतीय ड् वणदिश ।। ५१२। ५१३. ऋवर्णस्याकारः [३।३।१६] [सूत्रार्थ) अभ्याससंज्ञक ऋवर्ण के स्थान में अकारादेश होता है ।।५१३ । [दु० ०] अभ्यास-ऋवर्णस्याकारो भवति । ववृधे, चक्रतुः ।। ५१३। [दु० टी०] ऋवर्ण० । वर्णग्रहणं किमर्थम्, अभ्यासविकारत्वाद् दीर्घस्य ह्रस्वत्वे सति सिध्यति । कृ विक्षेपे, ग निगरणे- चिकरिषति, जिगरिषति । नैवम्, अकार इति सूत्रे कृते उरित्यभेदे उकारोऽकार इत्यपि विप्रतिपद्येत । ऋतोऽकार इत्युक्तेऽपि अतः सौत्रपातोरभ्यासस्येति शक्यते । किञ्च अचीक्लृपदिति । परत्वादन्तरङ्गत्वाच्च कृते ऋकारे पश्चाद् द्विवचनम्, ऋकारलकारयोः सावयं लोकोपचाराद् यतः ऋकारे उच्चार्यमाणे शक्तिवैकल्याद् लकारस्य श्रुतिर्नान्यस्येति युक्तं वर्णग्रहणम् ।। ५१३। [वि० प०] ऋवर्ण० । अथ किमर्थं वर्णग्रहणम्, 'दीर्घस्य हस्वः' इति ह्रस्वे कृते सिध्यति । क विक्षेपे- चिकरिषतीति । तदयुक्तम्, एवं सति षष्ठ्या उरिति निर्देशः स्यात, ततः प्रथमेयमभेदनिर्देशादिति मन्यमान उकारोऽकार इत्यपि वाक्यार्थमाशङ्केत, तर्हि तकारमुच्चारणार्थं कृत्वा 'ऋतोऽकारः' इति चेत् तथापि ऋत इति सौत्रस्य
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy