SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३४२ कातन्त्रयाकरणम् एकदेशस्यानुपलङ्घनं चैतत् ? सत्यम् । तदा समुदाय इत्येकदेशानुपलङ्घनं यत्तयोरर्थयोर्यथासंख्यं भवत् सत्ता समाश्रयणीयेत्यदोषः । तथा च उमापतिः शेषो न रक्षा समुदाय इत्यादिरेकदेशानुपलङ्घनं चेत् । तदाभिषाशक्तिवशं द्वयं स्यात् तथाप्यदोषः श्रितसंभवत्वात् ॥ इति सुगमम् ।। ५०६। [समीक्षा] 'पपाच, शिश्राय, जग्लौ, बंभ्रम्यते' इत्यादि रूपों के सिद्ध्यर्थ द्विर्वचन होने पर अभ्याससंज्ञक धातुओं के अन्तर्गत चकारादि द्वितीय व्यञ्जन वर्णों का लोप करना आवश्यक होता है, इसी की पूर्ति कातन्त्रकार तथा पाणिनि दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है- “हलादिः शेषः" (अ०७।४।६०)। अवशेष्य शब्द का ‘रक्षणीय' अर्थ किया जाता है, अतः आदि व्यञ्जन से परवर्ती सभी का लोप उपपन्न होता है। [विशेष वचन] १. व्यञ्जनग्रहणमनादिवर्णमात्रस्य लोपो मा भूत् । - - - - - शेष्यशब्दोऽत्र निवृत्तिप्रधानां स्थितिमाहेत्यन्ये (दु० वृ०)। २. आदिशब्दो व्यञ्जनेन सह सम्बध्यमानोऽपि स्वं पुंलिङ्गं न जहात्येव (दु० टी०)। ३. क्वचिज्जातिः क्वचिद् व्यक्तिः क्वचिदुभयमिति लोकतः सिद्धमिति (दु० टी०)। ४. अवशिष्यते इत्यवशेष्यम् । - - - - आदेरवस्थाने सिद्धे यत् पुनर्विधानं तन्नियमार्थम् – आदिरेवावशिष्यते न पुनरनादिरित्यर्थः (वि० प०)। ५. आदिरवशेष्य इत्युक्ते विशेषाभावाद् वर्णमात्रमवशिष्यते (वि० प०)। ६. यदि पुनः क्वचिज्जातिः क्वचिद् व्यक्तिः क्वचिदुभयं लोकतः सिद्धम् इत्ययं पन्था आश्रीयते, तदा अवग्रहणं सुखार्थमेवेति (वि० प०)। ७. अथ 'शिष असर्वोपयोगे' (९।२६७) इत्यस्य धातूनामनेकार्थत्वाद् रक्षायामपि वृत्तिः (बि० टी०)। [रूपसिद्धि] १. शिश्राय | श्रि + परोक्षा - अट् । 'श्रिञ् सेवायाम्' (१।६०४) धातु से
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy