SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये तृतीयो द्विचनपादः [विशेष वचन] १. अन्तग्रहणं संश्चेक्रीयितयोरपि द्विवचनार्थम् (दु० वृ०)। २. अथानयोरकारकरणाद् विषयसप्तमी चेद् अन्तग्रहणं स्पष्टार्थम् (दु० टी०)। ३. अन्य आह - चणं च परोक्षा च चेक्रीयितसनन्तश्चेति विग्रहः संश्चेक्रीयितयोरन्तसम्बन्धसामर्थ्याद् विषयसप्तमी इतरत्र तु परसप्तमी (दु० टी०)। ४. एवं सत्यन्तग्रहणं सुखार्थमेव भवतीति (वि०प०)। ५. एकोऽप्यन्तशब्दोऽर्थगत्योभयार्थभाग् भवति (बि० टी०)। ६. केचिद् धातुशब्देन लक्षणया धात्वादिसमुदायोऽप्युच्यते इति वदन्ति (बि० टी०)। ७. अत एव हेमकरेणोक्तम् - अन्तग्रहणाद् विषयसप्तमी चेद् बुद्धिस्थिते कथन्न स्यात्, प्रयोजनाभावादिति । एवं च सति विषयसप्तमी विज्ञास्यते इति (बि० टी०)। ८. अन्तग्रहणं सुखार्थमिति, दुःखं पुनः पूर्वोक्तमस्ति (बि० टी०)। ९. सत्यामपि विषयसप्तम्यां 'जागराञ्चकार' इत्यनुप्रयोगस्यैव द्विवचनम्, सन्निधानादर्थप्रकाशादिति टीकायाम् (बि० टी०) । [रूपसिद्धि] १. अपीपचत् । अट् + पच् + इन् + चण्+दि । पचन्तं प्रायुक्त । 'डु पचष् पाके' (१।६०३) धातु से “धातोश्च हेतौ" (३।२।१०) सूत्र द्वारा इन् प्रत्यय, "अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्सु" (३।६।५) से उपधासंज्ञक पकारोत्तरवर्ती अकार को दीर्घ, "ते धातवः" (३।२।१६) से 'पाचि' की धातुसंज्ञा, अद्यतनीसंज्ञक परस्मैपद - प्रथमपुरुष - एकवचन 'दि' प्रत्यय, “अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु" (३।८।१६) से अडागम, "श्रिद्रुनुकमिकारितान्तेभ्यश्चण् कर्तरि" (३।२।२६) से चण् प्रत्यय, अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से द्विर्वचन, अभ्याससंज्ञादि, “अलोपे समानस्य सन्वल्लघुनीनि चण्परे" (३।३।३५) से सन्वद्भाव, “सन्यवर्णस्य" (३।३।२६) से इत्त्व, “इन्यसमानलोपोपधायाः" (३।५।४४) से ह्रस्व, “दी| लघोः" (३।३।३६) से दीर्घ, "कारितस्यानामिड्विकरणे" (३।६।४४) से कारितसंज्ञक इन् का लोप तथा दिप्रत्ययगत इकार का लोप । २. औन्दिदत् । उन्द् + इन् + चण् + दि । उन्दन्तं प्रायुक्त । 'उन्दी क्लेदने'
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy