SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३३० कातन्त्रव्याकरणम् (३।४।१५) से ढे- धातुगत व् को सम्प्रसारण “चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से 'हु' को द्विर्वचन, पूर्व की अभ्याससंज्ञा, "हो जः" (३।३।१२) से ह को ज्, “तद् दीर्घमन्त्यम्" (४।१।५२) से हु - गत उकार को दीर्घ तथा "निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्" (३।८।२६) से सन्प्रत्ययस्थ सकार को षकारादेश || ५०२। ५०३. जक्षादिश्च [३।३।६] [सूत्रार्थ) 'जक्ष - जागृ - दरिद्रा - चकास् - शास्' इन पाँच धातुओं की द्विर्वचन न होने पर भी अभ्यस्त संज्ञा होती है ।।५०३ | [दु० वृ०] जक्षादिरनभ्यस्तोऽप्यभ्यस्तसंज्ञो भवति । जक्षति, जाग्रति, दरिद्रति, चकासति, शासति । पञ्चैते भाषायां व्यवस्थिता इति ।। ५०३ । [दु० टी०] जक्ष० । 'शासु अनुशिष्टौ' (२।३९) इत्यतो वृत्करणाद् इत्याह-पञ्चैते इति । दीधीवेवीङोरभ्यस्तसंज्ञायां प्रयोजनाभावाद् आदीध्यते, आवेव्यते । “आत्मने चानकारात्" (३।५।३९) इत्यनेनैव नलोपः सिद्धः । आदीधयुः, आवेवयुरिति छान्दसत्वात् ।। ५०३। [वि० प०] जक्षादिः । अनभ्यस्तोऽपीति | अद्विरुक्तत्वादित्यर्थः। इहापि पूर्ववदन्तेर्नकारलोपः, दरिद्रातराकारलोपश्च प्रयोजनम् । केचिद् दीधीङ्-वेवीङोरपि अभ्यस्तसंज्ञामिच्छन्ति । तेन ‘आदीध्यते, आवेव्यते' इत्यन्तेर्नकारलोपो भवति, तदयुक्तम् । “आत्मने चानकारात्" (३।५।३९) इति नलोपस्य सिद्धत्वात् । अथ ‘आदीधयुः, आवेवयुः' इत्यन उसादेशः, "अभ्यस्तानामुसि" (३।५।६) इति गुणश्च भवति । अत्र किल "व्यत्ययो बहुलम्" इति वचनात् परस्मैपदम्, तदप्ययुक्तम् । छान्दसत्वादस्य प्रयोगस्येत्याह - पञ्चैते भाषायां व्यवस्थिता इति ।। ५०३। [समीक्षा] 'जक्षति - जाग्रति' आदि में नकारलोप तथा 'दरिद्रति' में आकारलोप के विधानार्थ पाँच धातुओं की कातन्त्रकार ने तथा सात धातुओं की पाणिनि ने अभ्यस्तसंज्ञा की है । पाणिनि का सूत्र है - "जक्षित्यादयः षट्" (अ० ६।१।६) । तदनुसार
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy